SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ धातुरत्नाकर द्वितीय भाग रोठयन्तु रोठ्यासुः ओठ्यासुः प. हाठयाञ्चके हाठयाञ्चक्राते हाठयाञ्चक्रिरे । | प. रोठयतु/रोठयतात् रोठयताम् । आ. हाठयिषीष्ट हाठयिषीयास्ताम् हाठयिषीरन् ह्य. अरोठयत् अरोठयताम् अरोठयन् श्व. हाठयिता हाठयितारौ हाठयितारः अ. अरूरुठत् अरूरुठताम् अरूरुठन् भ. हाठयिष्यते हाठयिष्येते हाठयिष्यन्ते प. रोठयाञ्चकार रोठयाञ्चक्रतुः रोठयाञ्चक्रुः क्रि. अहाठयिष्यत अहाठयिष्येताम् अहाठयिष्यन्त आ. रोठ्यात् रोठ्यास्ताम् २१८ उठ (उठ्) उपधाते। श्व. रोठयिता रोठयितारौ रोठयितारः भ. रोठयिष्यति रोठयिष्यतः रोठयिष्यन्ति परस्मैपद क्रि. अरोठयिष्यत् अरोठयिष्यताम् अरोठयिष्यन् व. ओठयति ओठयतः ओठयन्ति आत्मनेपद स. ओठयेत् ओठयेताम् ओठयेयुः व. रोठयते रोठयेते रोठयन्ते प. ओठयतु/ओठयतात् ओठयताम् ओठयन्तु स. रोठयेत रोठयेयाताम् रोठयेरन् ह्य. औठयत् औठयताम् औठयन् प. रोठयताम् रोठयेताम् रोठयन्ताम् अ. औटिठत् औटिठताम् औटिठन् ह्य. अरोठयत अरोठयेताम् अरोठयन्त प. ओठयाञ्चकार ओठयाञ्चक्रतुः ओठयाञ्चक्रुः अ. अरूरुठत अरूरुठेताम् अरूरुठन्त आ. ओठ्यात् ओठ्यास्ताम् प. रोठयाञ्चक्रे रोठयाञ्चक्राते रोठयाञ्चक्रिरे श्व. ओठयिता ओठयितारौ ओठयितार: आ. रोठयिषीष्ट रोठयिषीयास्ताम् रोठयिषीरन् भ. ओठयिष्यति ओठयिष्यतः ओठयिष्यन्ति श्व. रोठयिता रोठयितारौ रोठयितारः क्रि. औठयिष्यत् औठयिष्यताम् औठयिष्यन् भ. रोठयिष्यते रोठयिष्येते रोठयिष्यन्ते आत्मनेपद क्रि. अरोठयिष्यत अरोठयिष्येताम् अरोठयिष्यन्त व. ओठयते ओठयेते ओठयन्ते २२० लुठ (लु) उपधाते। स. ओठयेत ओठयेयाताम् ओठयेरन् प. ओठयताम् ओठयेताम् ओठयन्ताम् परस्मैपद ह्य. औठयत औठयेताम् औठयन्त व. लोठयति लोठयतः लोठयन्ति अ. औटिठत औटिठेताम् औटिठन्त स. लोठयेत् लोठयेताम् लोठयेयुः प. ओठयाञ्चके ओठयाञ्चक्राते ओठयाञ्चक्रिरे प. लोठयतु/लोठयतात् लोठयताम् । लोठयन्तु आ. ओठयिषीष्ट ओठयिषीयास्ताम् ओठयिषीरन् ह्य. अलोठयत् ___ अलोठयताम् श्व. ओठयिता ओठयितारौ ओठयितारः अ. अलूलुठत् अलूलुठताम् अलूलुठन् भ. ओठयिष्यते ओठयिष्येते ओठयिष्यन्ते प. लोठयाञ्चकार लोठयाञ्चक्रतुः लोठयाञ्चक्रुः क्रि. औठयिष्यत औठयिष्येताम् औठयिष्यन्त आ. लोठ्यात् लोठ्यास्ताम् लोठ्यासुः २१९ रुठ (रु) उपधाते। श्व. लोठयिता लोठयितारौ लोठयितार: भ. लोठयिष्यति लोठयिष्यतः लोठयिष्यन्ति परस्मैपद रोठयतः व. रोठयति रोठयन्ति क्रि. अलोठयिष्यत् अलोठयिष्यताम् अलोठयिष्यन् स. रोठयत् रोठयेताम् रोठयेयुः अलोठयन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy