SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 97 २१५ मठ (म) मदनिवासयोश्च। माठ्यासुः परस्मैपद व. माठयति माठयतः माठयन्ति स. माठयेत् माठयेताम् माठयेयुः प. माठयतु/माठयतात् माठयताम् माठयन्तु ह्य. अमाठयत् अमाठयताम् अमाठयन् अ. अमीमठत् अमीमठताम् अमीमठन् अमीमठः अमीमठतम् अमीमठत अमीमठम् अमीमठाव अमीमठाम प. माठयाञ्चकार माठयाञ्चक्रतुः माठयाञ्चक्रुः आ. माठ्यात् माठ्यास्ताम् श्व. माठयिता माठयितारौ माठयितार: भ. माठयिष्यति माठयिष्यतः माठयिष्यन्ति क्रि. अमाठयिष्यत् अमाठयिष्यताम् अमाठयिष्यन् आत्मनेपद व. माठयते माठयेते माठयन्ते स. माठयेत माठयेयाताम् माठयेरन् प. माठयताम् माठयेताम् माठयन्ताम् ह्य. अमाठयत अमाठयेताम् अमाठयन्त अ. अमीमठत अमीमठेताम् अमीमठन्त प. माठयाञ्चक्रे माठयाञ्चक्राते माठयाञ्चक्रिरे आ. माठयिषीष्ट माठयिषीयास्ताम् माठयिषीरन् श्व. माठयिता माठयितारौ माठयितार: भ. माठयिष्यते माठयिष्येते माठयिष्यन्ते क्रि. अमाठयिष्यत अमाठयिष्येताम् अमाठयिष्यन्त २१६ कठ (क) कृच्छ्रजीवने। आ. काठ्यात् काठ्यास्ताम् काठ्यासुः श्व. काठयिता काठयितारौ काठयितार: भ. काठयिष्यति काठयिष्यत: काठयिष्यन्ति क्रि. अकाठयिष्यत् अकाठयिष्यताम् अकाठयिष्यन् आत्मनेपद व. काठयते काठयेते काठयन्ते स. काठयेत काठयेयाताम् काठयेरन् प. काठयताम् काठयेताम् काठयन्ताम् ह्य. अकाठयत अकाठयेताम् अकाठयन्त अ. अचीकठत अचीकठेताम् अचीकठन्त प. काठयाञ्चके काठयाञ्चक्राते काठयाञ्चक्रिरे आ. काठयिषीष्ट काठयिषीयास्ताम् काठयिषीरन् श्व. काठयिता काठयितारौ काठयितार: भ. काठयिष्यते काठयिष्येते काठयिष्यन्ते क्रि, अकाठयिष्यत अकाठयिष्येताम् अकाठयिष्यन्त २१७ हठ (ह) बलात्कारे। परस्मैपद व. हाठयति हाठयतः हाठयन्ति स. हाठयेत् हाठयेताम् हाठयेयुः प. हाठयतु/हाठयतात् हाठयताम् हाठयन्तु ह्य. अहाठयत् अहाठयताम् अहाठयन् अ. अजीहठत् अजीहठताम् अजीहठन् प. हाठयाञ्चकार हाठयाञ्चक्रतुः हाठयाञ्चक्रुः आ. हाठ्यात् हाठ्यास्ताम् हाठ्यासुः श्व. हाठयिता हाठयितारौ. हाठयितार: भ. हाठयिष्यति हाठयिष्यतः हाठयिष्यन्ति क्रि. अहाठयिष्यत् अहाठयिष्यताम् अहाठयिष्यन् आत्मनेपद व. हाठयते हाठयेते हाठयन्ते स. हाठयेत हाठयेयाताम् हाठयेरन् प. हाठयताम् हाठयेताम् हाठयन्ताम् ह्य. अहाठयत अहाठयेताम् अहाठयन्त अ. अजीहठत अजीहठेताम् अजीहठन्त हावा परस्मैपद व. काठयति काठयतः स. काठयेत् काठयेताम् प. काठयतु/काठयतात् काठयताम् ह्य. अकाठयत् अकाठयताम् अ. अचीकठत् अचीकठताम् काठयन्ति काठयेयुः काठयन्तु अकाठयन् अचीकठन् प. काठयाञ्चकार काठयाञ्चक्रतुः काठयाञ्चक्रुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy