SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ 96 धातुरत्नाकर द्वितीय भाग अ. अरीरठत अरीरठेताम् अरीरठन्त अरीरठथाः अरीरठेथाम् अरीरठध्वम् अरीरठे अरीरठावहि अरीरठामहि प. राठयाञ्चके राठयाञ्चक्राते राठयाञ्चक्रिरे राठयाञ्चकृषे राठयाञ्चक्राथे राठयाञ्चकृढ्वे राठयाञ्चके राठयाञ्चकृवहे राठयाञ्चकृमहे राठयाम्बभूव/राठयामास आ. राठयिषीष्ट राठयिषीयास्ताम् राठयिषीरन् राठयिषीष्ठाः राठयिषीयास्थाम् राठयिषीढ्वम् राठयिषीध्वम् राठयिषीय राठयिषीवहि राठयिषीमहि श्व. राठयिता राठयितारौ राठयितारः राठयितासे राठयितासाथे राठयिताध्वे राठयिताहे राठयितास्वहे राठयितास्महे भ. राठयिष्यते राठयिष्येते राठयिष्यन्ते राठयिष्यसे राठयिष्येथे राठयिष्यध्वे राठयिष्ये राठयिष्यावहे राठयिष्यामहे क्रि. अराठयिष्यत अराठयिष्येताम् अराठयिष्यन्त अराठयिष्यथाः अराठयिष्येथाम् अराठयिष्यध्वम् अराठयिष्ये अराठयिष्यावहि अराठयिष्यामहि २१३ पठ (पठ्) व्यक्तायां वाचि। परस्मैपद व. पाठयति पाठयतः पाठयन्ति स. पाठयेत् पाठयेताम् प. पाठयतु/पाठयतात् पाठयताम् पाठयन्तु ह्य. अपाठयत् अपाठयताम् अपाठयन् अ. अपीपठत् अपीपठताम् अपीपठन् प. पाठयाञ्चकार पाठयाञ्चक्रतुः पाठयाञ्चक्रुः आ. पाठ्यात् पाठ्यास्ताम् पाठ्यासुः श्व. पाठयिता पाठयितारी पाठयितार: भ. पाठयिष्यति पाठयिष्यतः पाठयिष्यन्ति क्रि. अपाठयिष्यत् अपाठयिष्यताम् अपाठयिष्यन् आत्मनेपद व. पाठयते पाठयेते पाठयन्ते स. पाठयेत पाठयेयाताम् पाठयेरन प. पाठयताम् पाठयेताम् पाठयन्ताम् ह्य. अपाठयत अपाठयेताम् अपाठयन्त अ. अपीपठत अपीपठेताम् अपीपठन्त प. पाठयाञ्चक्रे पाठयाञ्चक्राते पाठयाश्चक्रिरे आ. पाठयिषीष्ट पाठयिषीयास्ताम् पाठयिषीरन् श्व. पाठयिता पाठयितारौ पाठयितारः भ. पाठयिष्यते पाठयिष्येते पाठयिष्यन्ते क्रि. अपाठयिष्यत अपाठयिष्येताम् अपाठयिष्यन्त २१४ वठ (वठ्) स्थौल्ये। परस्मैपद व. वाठयति वाठयतः वाठयन्ति स. वाठयेत् वाठयेताम् वाठयेयुः प, वाठयतु/वाठयतात् वाठयताम् वाठयन्तु ह्य. अवाठयत् अवाठयताम् अवाठयन् अ. अवीवठत् अवीवठताम् अवीवठन् प. वाठयाञ्चकार वाठयाञ्चक्रतुः वाठयाञ्चक्रुः आ. वाठ्यात् वाठ्यास्ताम् वाठ्यासुः श्व. वाठयिता वाठयितारौ वाठयितार: भ, वाठयिष्यति वाठयिष्यतः वाठयिष्यन्ति क्रि. अवाठयिष्यत् अवाठयिष्यताम् अवाठयिष्यन् आत्मनेपद व. वाठयते वाठयेते वाठयन्ते स. वाठयेत. वाठयेयाताम् वाठयेरन् प. वाठयताम् वाठयेताम् वाठयन्ताम् ह्य. अवाठयत अवाठयेताम् अवाठयन्त अ. अवीवठत अवीवठेताम् । अवीवठन्त प. वाठयाञ्चक्रे वाठयाञ्चक्राते वाठयाञ्चक्रिरे आ. वाठयिषीष्ट वाठयिषीयास्ताम् वाठयिषीरन् श्व. वाठयिता वाठयितारौ वाठयितारः भ. वाठयिष्यते वाठयिष्येते वाठयिष्यन्ते क्रि. अवाठयिष्यत अवाठयिष्येताम् अवाठयिष्यन्त अश पाठयेयुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy