SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ 584 १४४१ पुटत् (पुट्) संश्लेषणे । परस्मैपद व. पोटयति पोटयतः स. पोटयेत् पोटताम् प. पोटयतु/ पोटयतात् पोटयताम् ह्य. अपोटयत् अपोटयताम् अ. अपूपुटत् प. पोटयाञ्चकार आ. पोट्यात् श्व. पोटयिता भ. पोटयिष्यति क्रि. अपोटयिष्यत् व. पोटय स. पोटयेत प. पोटयताम् ह्य अपोटयत अपूपुटताम् पोटयाञ्चक्रतुः पोट्यास्ताम् पोट्यासुः पोटयितारौ पोटयितारः पोटयिष्यतः पोटयिष्यन्ति अपोटयिष्यताम् अपोटयिष्यन् आत्मनेपद पोटयेते पोटयेयाताम् पो अपोटताम् अपूपुटेता पोटयाञ्चक्राते अ. अचीकृडत् प. कर्डयाञ्चकार पोटयन्ति पोटयेयुः पोटयन्तु अपोटयन् अ. अपूपुटत प. पोटयाञ्चक्रे आ. पोटयिषीष्ट श्व. पोटयिता भ. पोटयिष्यते क्रि. अपोटयिष्यत अपोटयिष्येताम् अपोटयिष्यन्त १४४२ लुठत् (लुट्) संश्लेषणे । २०० लुठवद्रूपाणि । Jain Education International पोटयितारौ पोटयिष्येते परस्मैपद व. कर्डयति कर्डयतः स. कर्डयेत् कर्डयेताम् प. कर्डयतु / कर्डयतात् कर्डयताम् ह्य. अकर्डयत अकर्डयताम् अपूपुटन् पोटयाञ्चक्रुः पोटयन्ते पोटयेरन् पोटयन्ताम् अपोटयन्त अपूपुटत पोटयाञ्चक्रिरे पोटयिषीयास्ताम् पोटयिषीरन् पोटयितारः पोटयिष्यन्ते १४४३ कृडत् (कृड्) घसने । भक्षणार्थे- आत्मनेपदं न भवति, अन्यत्रार्थेतु - कर्डयन्ति कर्डयेयुः कर्डयन्तु अकर्डयन् अचीकृडताम् अचीकृडन् कर्डयाञ्चक्रतुः कर्डयाञ्चक्रुः आ. कयित् श्व. कर्डयिता भ. कर्डयिष्यति क्रि. अकर्डयिष्यत् व. कर्डयते स. कर्डयेत प. ह्य. अकर्डयत अ. अचीकृत प. कर्डयाञ्चक्रे आ. कर्डयिषीष्ट श्व. कर्डयिता भ. कर्डयिष्यते क्रि. अकर्डयिष्यत अ. अचूकुडत् प. कोडयाञ्चकार आ. कोड्या श्व कोडयिता भ. कोडयिष्यति क्रि. अकोडयिष्यत् व. कोडयते स. कोडयेत प. कोडयताम् ह्य. अकोडयत धातुरत्नाकर द्वितीय भाग कर्ज्यासुः कर्डयितारः कर्डयिष्यन्ति अकर्डयिष्यताम् अकर्डयिष्यन् आत्मनेपद कर्डयेते अ. अचूकुडत प. कोडयाञ्चक्रे कर्यास्ताम् कर्डयितारौ कर्डयिष्यतः For Private & Personal Use Only कर्डयन्ते कम् कर्डयेरन् कर्डताम् व. कोडयति स. कोडयेत् कोडयेताम् प. कोडयतु/कोडयतात् कोडयताम् ह्य. अकोडयत् अकोडयताम् अकर्डताम् अचीकृत कर्डयाञ्चक्राते १४४४ कुडत् (कुड्) वाल्ये च । परस्मैपद कोडयतः कर्डयिषीयास्ताम् कर्डयिषीरन् कर्डयितारौ कर्डयितार: कर्डयिष्येते कर्डयिष्यन्ते अकर्डयिष्येताम् अकर्डयिष्यन्त अचूकुडताम् कोडयाञ्चक्रतुः ताम् कर्डयन्ताम् अकर्डयन्त डाम् अचीकृडन्त कर्डयाञ्चक्रिरे कम् अचूकुडेता कोडयाञ्चक्राते कोड्यासुः कोयिता कोडयितारः कोडयिष्यतः कोडयिष्यन्ति अकोडयिष्यताम् अकोडयिष्यन् आत्मनेपद कोड कोडयन्ति कोडयेयुः कोडयन्तु अकोडयन् अचूकुडन् कोडयाञ्चक्रुः कोडयन्ते कोडयेरन् कोडयन्ताम् अकोडयन्त अचूकुडन्त कोडयाञ्चक्रिरे www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy