SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 271 प. वर्कयताम् वर्कयेताम् वर्कयन्ताम् ह्य. अवर्कयत अवर्कयेताम् अवर्कयन्त अ. अववर्कत अवव:ताम् अववर्कन्त प. वर्कयाञ्चके वर्कयाञ्चक्राते वर्कयाञ्चक्रिरे आ. वर्कयिषीष्ट वर्कयिषीयास्ताम् वर्कयिषीरन् श्र. वर्कयिता वर्कयितारौ वर्कयितारः भ. वर्कयिष्यते वर्कयिष्येते वर्कयिष्यन्ते क्रि. अवर्कयिष्यत अवर्कयिष्येताम् अवर्कयिष्यन्त ६२१ चकि (चक्) तृप्तिप्रतीघातयोः। परस्मैपद व. चकयति चकयतः चकयन्ति स. चकयेत् चकयेताम् चकयेयः प. चकयतु/चकयतात् चकयताम् चकयन्तु ह्य. अचकयत् अचकयताम् अचकयन् अ. अचीचकत् अचीचकताम् अचीचकन् प. चकयाञ्चकार चकयाञ्चक्रतुः चकयाञ्चक्रुः आ. चक्यात् चक्यास्ताम् चक्यासुः श्व. चकयिता चकयितारौ चकयितारः भ. चकयिष्यति चकयिष्यतः चकयिष्यन्ति क्रि. अचकयिष्यत् अचकयिष्यताम् अचकयिष्यन् आत्मनेपद व. चकयते चकयेते चकयन्ते स. चकयेत चकयेयाताम् चकयेरन चकयताम् चकयेताम् चकयन्ताम् ह्य. अचकयत अचकयेताम् अचकयन्त अ. अचीचकत अचीचकेताम् अचीचकन्त प. चकयाञ्चक्रे चकयाञ्चक्राते चकयाञ्चक्रिरे आ. चकयिषीष्ट चकयिषीयास्ताम् चकयिषीरन् श्व. चकयिता चकयितारौ चकयितार: भ. चकयिष्यते चकयिष्येते चकयिष्यन्ते क्रि. अचकयिष्यत अचकयिष्येताम् अचकयिष्यन्त ६२२ ककुङ् (क) गतौ। परस्मैपद व. कङ्कयति कङ्कयतः कङ्कयन्ति स. कङ्कयेत् कङ्कयेताम् कङ्कयेयुः प. कङ्कयतु/कङ्कयतात् कङ्कयताम् कङ्कयन्तु ह्य. अकङ्कयत् अकङ्कयताम् अकङ्कयन् अ. अचकङ्कत् अचकङ्कताम् अचकङ्कन् प. कङ्कयाञ्चकार कङ्कयाञ्चक्रतुः कङ्कयाञ्चक्रुः आ. कङ्ग्यात् कङ्क्यास्ताम् कक्यासुः श्व. कङ्कयिता कङ्कयितारौ कङ्कयितारः भ. कङ्कयिष्यति कङ्कयिष्यतः कङ्कयिष्यन्ति क्रि. अकङ्कयिष्यत् अकङ्कयिष्यताम् अकङ्कयिष्यन् आत्मनेपद व. कङ्कयते कङ्कयेते कङ्कयन्ते स. कङ्कयेत कङ्कयेयाताम् कङ्कयेरन् प. कङ्कयताम् कङ्कयेताम् कङ्कयन्ताम् ह्य. अकङ्कयत अकङ्कयेताम् अकङ्कयन्त अ. अचकङ्कत अचकङ्कन्त प. कङ्कयाञ्चक्रे कङ्कयाञ्चक्राते कङ्कयाञ्चक्रिरे आ. कङ्कयिषीष्ट कङ्कयिषीयास्ताम् कङ्कयिषीरन् श्व. कङ्कयिता कङ्कयितारौ कङ्कयितारः भ. कङ्कयिष्यते कङ्कयिष्येते कङ्कयिष्यन्ते क्रि. अकङ्कयिष्यत अकङ्कयिष्येताम् अकङ्कयिष्यन्त ६२३ श्वकुङ् (श्वङ्क्) गतौ। परस्मैपद व. श्वङ्कयति श्वङ्कयतः श्वङ्कयन्ति स. श्वङ्कयेत् श्वङ्कयेताम् श्वङ्कयेयुः प. श्वङ्कयतु/श्वङ्कयतात् श्वङ्कयताम् श्वङ्कयन्तु ह्य. अश्वङ्कयत् अश्वङ्कयताम् अश्वङ्कयन् अ. अशश्वत् अशश्वङ्कताम् अशश्वङ्कन् प. श्वङ्कयाञ्चकार श्वङ्कयाञ्चक्रतुः श्वङ्कयाञ्चक्रुः आ. श्वफ्यात् श्वब्यास्ताम् श्वब्यासुः श्व. श्वङ्कयिता श्वङ्कयितारौ श्वङ्कयितारः भ. श्वङ्कयिष्यति श्वङ्कयिष्यतः श्वङ्कयिष्यन्ति क्रि. अश्वङ्कयिष्यत् अश्वतयिष्यताम् अश्वङ्कयिष्यन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy