SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ 270 अ. अशशङ्कत प. शङ्कयाञ्चक्रे आ. शङ्कयिषीष्ट श्व शङ्कयिता भ. शङ्कयिष्यते क्रि. अशङ्कयिष्यत व. काकयति स. काकयेत् प. ह्य. अकाकयत् अ. अचीककत् प. काकयाञ्चकार आ. काक्यात् व. काकयिता भ. काकयिष्यति क्रि. अकाकयिष्यत् व. काकयते स. काकयेत प. काकयताम् अशङ्कयिष्येताम् ६१८ ककि (कक्) लौल्ये। परस्मैपद काकयतः काकयेताम् काकयतु/काकयतात् काकयताम् अकाकयताम् अचीककताम् ह्य. अकाकयत अ. अचीककत प. काकयाञ्चक्रे आ. काकयिषीष्ट श्व. काकयिता भ. काकयिष्यते क्रि. अकाकयिष्यत व. कोकयति स. कोकयेत् अशशङ्केताम् शङ्कयाञ्चक्राते अशशङ्कन्त शङ्कयाञ्चक्रिरे शङ्कयिषीयास्ताम् शङ्कयिषीरन् शङ्कयितार: शङ्कयिष्यन्ते अशङ्कयिष्यन्त शङ्कयितारौ शङ्कयिष्ये Jain Education International काकयन्तु अकाकयन् अचीककन् काकयाञ्चक्रुः काक्यासुः काकयितार: काकयिष्यन्ति अकाकयिष्यताम् अकाकयिष्यन् काकयाञ्चक्रतुः काक्यास्ताम् काकयितारौ काकयिष्यतः आत्मनेपद काकयेते काकयन्ति काकयेयुः काकयेयाताम् काकयेताम् अकायेताम् अचीककेताम् काकयाञ्चक्राते ६१९ कुकि (कुक्) आदाने । परस्मैपद कोकयत: कोकयेताम् काकयन्ते काकयेरन् प. कोकयतु/कोकयतात् कोकयताम् ह्य. अकोकयत् अ. अचूकुकत् प. कोकयाञ्चकार कोकयन्ति कोकयेयुः आ. कोक्यात् श्व. कोकयिता भ. कोकयिष्यति क्रि. अकोकयिष्यत् व. कोकयते स. कोकयेत प. कोकयताम् ह्य. अकोकयत कोकयिषीयास्ताम् कोकयिषीरन् कोकयितारौ कोकयितारः कोकयिष्येते कोकयिष्यन्ते अकोकयिष्येताम् अकोकयिष्यन्त वृकि (वृक्) आदाने । परस्मैपद काकयन्ताम् व. वर्कयति वर्कयतः अकाकयन्त स. वर्कयेत् वर्कयेताम् अचीककन्त प. वर्कयतु / वर्कयतात् वर्कयताम् काकयाञ्चक्रिरे ह्य. अवर्कयत् अवर्कयताम् काकयिषीयास्ताम् काकयिषीरन् अ. अववर्कत् अववर्कताम् प. वर्कयाञ्चकार वर्कयाञ्चक्रतुः वर्यास्ताम् काकयितारौ काकयितारः काकयिष्येते काकयिष्यन्ते अकाकयिष्येताम् अकाकयिष्यन्त वर्कयितारौ वर्कयिष्यतः अ. अचूकुकत प. कोकयाञ्चक्रे आ. कोकयिषीष्ट श्व कोकयिता भ. कोकयिष्यते क्रि. अकोकयिष्यत आ. वयित् श्व वर्कयिता भ. वर्कयिष्यति क्रि. अवर्कयिष्यत् व. वर्कयते स. वर्कयेत ६२० For Private & Personal Use Only धातुरत्नाकर द्वितीय भाग कोकयन्तु अकोकयन् अकोकयताम् अचूकुकताम् अचूकुकन् कोकयाञ्चक्रतुः कोकयाञ्चक्रुः कोक्यास्ताम् कोक्यासुः कोकयितारौ कोकयितारः कोकयिष्यतः कोकयिष्यन्ति अकोकयिष्यताम् अकोकयिष्यन् आत्मनेपद कोक कोयेयाताम् कोक अको कोकयन्ते कोकरन् कोकयन्ताम् अकोकयन्त अचूकुताम् अचूकुकन्त कोकयाञ्चक्राते कोकयाञ्चक्रिरे अवर्कयिष्यताम् आत्मनेपद वर्कयेते वर्कयेयाताम् वर्कयन्ति वर्कयेयुः वर्कयन्तु अवर्कयन् अववर्कन् वर्कयाञ्चक्रुः वसुः वर्कयितार: वर्कयिष्यन्ति अवर्कयिष्यन् वर्कयन्ते वर्कयेरन् www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy