SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ 272 धातुरलाकर द्वितीय भाग श्वङ्कयन्ते अश्वङ्का आत्मनेपद व. श्वङ्कयते श्वङ्कयेते स. श्वङ्कयेत श्वङ्कयेयाताम् श्वङ्कयेरन् ५. श्वङ्कयताम् श्वङ्कयेताम् श्वङ्कयन्ताम् ह्य. अश्वङ्कयत अश्वङ्कयन्त अ. अशश्वङ्कत अशश्वङ्केताम् अशश्वङ्कन्त प. श्वङ्कयाके श्वङ्कयाञ्चक्राते श्वङ्कयाञ्चक्रिरे आ. श्वङ्कयिषीष्ट श्वङ्कयिषीयास्ताम् श्वङ्कयिषीरन् . श्वङ्कयिता श्वङ्कयितारौ श्वङ्कयितारः म. वङ्कयिष्यते श्वङ्कयिष्येते श्वङ्कयिष्यन्ते क. अश्वङ्कयिष्यत अश्वङ्कयिष्येताम् अश्वङ्कयिष्यन्त ६२४ वकुङ् (त्र) गतौ। परस्मैपद i. त्रयति अङ्कयतः ङ्कयन्ति स. येत् त्रङ्कयेताम् त्रङ्कयेयुः प. जयतु/त्रयतात् त्रयताम् ऋङ्कयन्तु ol. अत्रङ्कयत् अत्रङ्कयताम् अत्रङ्कयन् १. अतत्रङ्कत् अतत्रङ्कताम् अतत्रङ्कन् ५. याञ्चकार त्रयाञ्चक्रतुः ङ्कयाञ्चक्रुः मा. त्रयात् त्रक्यास्ताम् त्रक्यासुः a. ङ्कयिता त्रयितारौ त्रङ्कयितारः १. ऋङ्कयिष्यति त्रयिष्यतः त्रयिष्यन्ति कि. अत्रङ्कयिष्यत् अत्रङ्कयिष्यताम् अत्रङ्कयिष्यन् आत्मनेपद ग. त्रङ्कयते त्रयेते त्रयन्ते स. त्रयेत त्रङ्कयेयाताम् त्रङ्कयेरन् प. त्रयताम् त्रयेताम् त्रङ्कयन्ताम् . अत्रङ्कयत अत्रङ्कयेताम् अत्रङ्कयन्त अ. अतत्रङ्कत अतत्रङ्केताम् अतत्रङ्कन्त प. त्रयाञ्चक्रे त्रयाञ्चक्राते प्रयाञ्चक्रिरे आ. त्रयिषीष्ट त्रयिषीयास्ताम् त्रयिषीरन् श्व त्रयिता त्रङ्कयितारौ त्रयितारः भ. त्रयिष्यते ऋङ्कयिष्येते त्रयिष्यन्ते कि. अत्रयिष्यत अत्रयिष्येताम् अत्रङ्कयिष्यन्त ६२५ श्रकुङ् (श्र) गतौ। परस्मैपद व. श्रङ्कयति श्रङ्कयतः श्रङ्कयन्ति स. श्रङ्कयेत् श्रङ्कयेताम् श्रङ्कयेयुः प. श्रङ्कयतु/श्रङ्कयतात् श्रङ्कयताम् श्रङ्कयन्तु ह्य. अश्रङ्कयत् अश्रङ्कयताम् अश्रङ्कयन् अ. अशश्रङ्कत् अशश्रङ्कताम् अशश्रङ्कन् प. श्रङ्कयाञ्चकार श्रङ्कयाञ्चक्रतुः श्रङ्कयाञ्चक्रुः आ. श्रङ्क्यात् श्रङ्क्यास्ताम् श्रङ्क्यासुः श्व. श्रङ्कयिता श्रङ्कयितारौ श्रङ्कयितारः भ. श्रङ्कयिष्यति श्रङ्कयिष्यतः श्रङ्कयिष्यन्ति क्रि. अश्रङ्कयिष्यत् अश्रङ्कयिष्यताम् अश्रङ्कयिष्यन् आत्मनेपद व. श्रङ्कयते श्रङ्कयन्ते स. श्रङ्कयेत श्रङ्कयेयाताम् अङ्कयेरन् प. श्रङ्कयताम् श्रङ्कयेताम् श्रङ्कयन्ताम् ह्य. अश्रङ्कयत अश्रङ्कयेताम् अश्रङ्कयन्त अ. अशश्रङ्कत अशश्रङ्केताम् अशश्रङ्कन्त प. श्रङ्कयाञ्चक्रे श्रङ्कयाञ्चक्राते श्रङ्कयाञ्चक्रिरे आ. श्रङ्कायषीष्ट श्रङ्कयिषीयास्ताम् श्रङ्कयिषीरन् श्व. श्रङ्कयिता श्रङ्कयितारौ श्रङ्कयितार: भ. श्रङ्कयिष्यते श्रङ्कयिष्येते श्रङ्कयिष्यन्ते क्रि. अश्रङ्कयिष्यत अश्रङ्कयिष्येताम् अश्रङ्कयिष्यन्त ६२६ श्लकुङ् (श्लफ्) गतौ। श्रङ्कयेते परस्मैपद व. श्लङ्कयति श्लङ्कयतः श्लङ्कयन्ति स. श्लङ्कयेत् श्लङ्कयेताम् । श्लङ्कयेयुः प. श्लङ्कयतु/श्लङ्कयतात् श्लङ्कयताम् श्लङ्कयन्तु ह्य. अश्लङ्कयत् अश्लङ्कयताम् अश्लङ्कयन् अ. अशश्लङ्कत् अशश्लङ्कताम् अशश्लङ्कन् प. श्लङ्कयाञ्चकार श्लङ्कयाञ्चक्रतुः श्लङ्कयाञ्चक्रुः आ. श्लक्यात् लक्यास्ताम् श्लङ्क्यासुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy