________________
णिगन्तप्रक्रिया ( भ्वादिगण )
व. श्लङ्कयिता
भ. श्लङ्कयिष्यति
क्रि. अश्लङ्कयिष्यत्
व. श्लङ्कयते
स. लङ्क
प. श्लङ्कयताम्
ह्य. अश्लङ्कयत
अ. अशश्लङ्कृत
प. श्लङ्कयाञ्चक्रे
आ. लङ्कयिषीष्ट
व. श्लङ्कयिता
भ. श्लङ्कयिष्यते
क्रि. अश्लङ्कयिष्यत
अ. अडुढौकत् प. ढौकयाञ्चकार
आ. ढोक्यात्
श्व ढौकयिता
भ. ढौकयिष्यति
क्रि. अढौकयिष्यत्
a. ढौक
स. ढौकयेत
प. ढौकयताम्
ह्य. अढौकयत
अ. अडुढौक प. ढौकयाञ्चक्रे
श्लङ्कयितारौ
श्लङ्कयिष्यतः
श्लङ्कयितारः
श्लङ्कयिष्यन्ति
अश्लङ्कयिष्यताम् अश्लङ्कयिष्यन्
आत्मनेपद
श्लङ्कयेते
श्लङ्कयन्ते
श्लङ्कयेयाताम् श्लङ्कयेरन्
श्लङ्कयेताम्
श्लङ्कयन्ताम्
अश्लङ्कयन्त
अशश्लङ्कन्त
श्लङ्कयाञ्चक्रिरे
लङ्कयिषीयास्ताम् श्लङ्कयिषीरन्
व. ढौकयति
स. ढौकयेत्
कम्
प. ढौकयतु / ढौकयतात् ढौकयताम्
ह्य. अढौक
अढौका
Jain Education International
अश्लङ्कताम्
अशश्लङ्केताम्
श्लङ्कयाञ्चक्राते
६२७ ढौकृङ् (ढौक्) गतौ ।
श्लङ्कयितारौ
श्लङ्कयिष्येते
श्लङ्कयितारः
श्लङ्कयिष्यन्ते
अश्लङ्कयिष्येताम् अलङ्कयिष्यन्त
परस्मैपद
ढौकयतः
अडुढौकताम्
ढोकयाञ्चक्रतुः
यन्ति
येयुः
ढौकन्तु
अढौकन्
ढौकयेयाताम्
ढौकयेताम्
अढौकयेताम्
अडुढौकेताम् ढौकयाञ्चक्राते
अडुढौकन्
ढौकयाञ्चक्रुः
ढौक्यासुः
कतारौ ढौकयितार:
ढोकयिष्यतः यिष्यन्ति अढौकयिष्यताम् अढौकयिष्यन्
आत्मनेपद
दौ
ढौकन्
ढौकयेरन्
ढौयन्ताम्
अढौकयन्त
अडु ढोकयाञ्चक्रिरे
आ. ढौकयिषीष्ट
श्व ढौकयिता
भ. ढौकयिष्यते
क्रि. अढौकयिष्यत
ह्य. अत्रौकयत्
अ. अतुत्रौत्
प. चौकयाञ्चकार
६२८ त्रौलृङ् (त्रौक्) गतौ ।
आ. त्रौक्यात्
श्व त्रौकयिता
भ. त्रौकयिष्यति
क्रि. अत्रौकयिष्यत्
a. त्रौक
स. चौक
प. चौकयताम्
व. चौकयति
चौकयतः
स. चौकयेत्
चौकयेताम्
प. त्रौकयतु/त्रौकयतात् त्रौकयताम्
ह्य. अत्रौत
अ. अत्रौक
प. चौकयाञ्चक्रे
आ. चौकयिषीष्ट
श्व त्रौकयिता
भ. चौकयिष्यते
क्रि. अत्रौकयिष्यत
ढौकयिषीयास्ताम् ढौकयिषीरन् ढोकयितारौ ढौकयितार: ढौकयिष्येते
व. ष्वष्कयति
स. ष्वष्कयेत्
प
ह्य. अष्वष्कयत्
कयिष्यन्ते अढौकयिष्येताम् अढौकयिष्यन्त
परस्मैपद
For Private & Personal Use Only
चौकयन्ति
चौकयेयुः
चौकयन्तु
अत्रौकयन्
अतुत्रौकन्
त्रौकयाञ्चक्रुः
त्रौक्यासुः
चौकयितारः
चौकयिष्यन्ति
अत्रौकयिष्यताम् अत्रौकयिष्यन्
अत्रौकयताम्
अतुत्रौकताम्
त्रौकयाञ्चक्रतुः
चौक्यास्ताम्
चौकयितारौ
चौकयिष्यतः
आत्मनेपद
त्रौकयेते
६२९ ष्वष्कि (ष्वष्क्) गतौ ।
273
चौकयन्ते
नौकरन्
चौकयन्ताम्
अत्रौकयन्त
चौकयेयाताम्
चौकाम्
अत्रौकयेताम्
अत्रौकेताम्
अत्रौकन्त
चौकयाञ्चक्रिरे
चौकयाञ्चक्राते चौकयिषीयास्ताम् चौकयिषीरन्
चौकयितारौ चौकयितारः चौकयिष्येते चौकयिष्यन्ते अत्रौकयिष्येताम् अत्रौकयिष्यन्त
परस्मैपद
ष्वष्कयतः
ष्ष्कयेताम्
ष्वष्कयतु/ष्वष्कयतात् ष्वष्कयताम्
अष्वष्कयताम्
ष्वष्कयन्ति
ष्वष्कयेयुः
ष्वष्कयन्तु
अष्वष्कयन्
www.jainelibrary.org