SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ 274 धातुरत्नाकर द्वितीय भाग व अ. अषष्वष्कत् अषष्वष्कताम् अषष्वष्कन् ह्य. अवस्कयत अवस्कयेताम् अवस्कयन्त प. ष्वष्कयाञ्चकार ष्वष्कयाञ्चक्रतुः ष्वष्कयाञ्चक्रुः अ. अववस्कत अववस्केताम् अववस्कन्त आ. ष्वष्क्यात् ष्वष्क्यास्ताम् ष्वष्क्यासुः प. वस्कयाञ्चके वस्कयाञ्चक्राते वस्कयाञ्चक्रिरे व. ष्वष्कयिता ष्वष्कयितारौ ष्वष्कयितारः आ. वस्कयिषीष्ट वस्कयिषीयास्ताम् वस्कयिषीरन् भ. ष्वष्कयिष्यति ष्वष्कयिष्यतः ष्वष्कयिष्यन्ति श्व. वस्कयिता वस्कयितारौ वस्कयितारः क्रि. अष्वष्कयिष्यत् अष्वष्कयिष्यताम् अष्वष्कयिष्यन् भ. वस्कयिष्यते वस्कयिष्येते वस्कयिष्यन्ते आत्मनेपद क्रि. अवस्कयिष्यत अवस्कयिष्येताम् अवस्कयिष्यन्त व. ष्वष्कयते ष्वष्कयेते ष्वष्कयन्ते स. प्वष्कयेत ६३१ मस्कि (मस्क्) गतौ। ष्वष्कयेयाताम् ष्वष्कयेरन् प. प्वष्कयताम् ष्वष्कयेताम् ष्वष्कयन्ताम् परस्मैपद ह्य. अष्वप्कयत अष्वष्कयेताम् अष्वष्कयन्त व. मस्कयति मस्कयतः मस्कयन्ति अ. अषष्वष्कत अषष्वष्केताम् अषष्वष्कन्त स. मस्कयेत् मस्कयेताम् मस्कयेयुः प. प्वष्कयाञ्चक्रे ष्वष्कयाञ्चक्राते ष्वष्कयाञ्चक्रिरे प. मस्कयतु/मस्कयतात् मस्कयताम् मस्कयन्तु आ. प्वष्कयिषीष्ट ष्वष्कयिषीयास्ताम् ष्वष्कयिषीरन् ह्य. अमस्कयत् अमस्कयताम् अमस्कयन् श्व. प्वष्कयिता ष्वष्कयितारौ वष्कयितारः अ. अममस्कत् अममस्कताम् अममस्कन् भ. प्वष्कयिष्यते ष्वष्कयिष्येते ष्वष्कयिष्यन्ते । प. मस्कयाञ्चकार मस्कयाञ्चक्रतुः मस्कयाञ्चक्रुः क्रि. अष्वष्कयिष्यत अष्वष्कयिष्येताम् अष्वष्कयिष्यन्त आ. मस्क्यात् मस्क्यास्ताम् मस्क्यासुः ६३० वस्कि (वस्क्) गतौ। श्व. मस्कयिता मस्कयितारौ मस्कयितार: परस्मैपद भ. मस्कयिष्यति मस्कयिष्यतः मस्कयिष्यन्ति व. वस्कयति वस्कयतः वस्कयन्ति क्रि. अमस्कयिष्यत् अमस्कयिष्यताम् अमस्कयिष्यन् स. वस्कयेत् वस्कयेताम् वस्कयेयुः व. मस्कयते मस्कयेते मस्कयन्ते प. वस्कयतु/वस्कयतात्वस्कयताम् वस्कयन्तु स. मस्कयेत मस्कयेयाताम् मस्कयेरन् ह्य. अवस्कयत् अवस्कयताम् अवस्कयन् प. मस्कयताम् मस्कयेताम् मस्कयन्ताम् अ. अववस्कत् अववस्कताम् अववस्कन् ह्य. अमस्कयत अमस्कयेताम् अमस्कयन्त प. वस्कयाञ्चकार वस्कयाञ्चक्रतुः वस्कयाञ्चक्रुः अ. अममस्कत अममस्केताम् अममस्कन्त आ. वस्क्यात् वस्क्यास्ताम् वस्क्यासुः प. मस्कयाञ्चके मस्कयाञ्चक्राते मस्कयाञ्चक्रिरे श्र. वस्कयिता वस्कयितारौ वस्कयितारः आ. मस्कयिषीष्ट मस्कयिषीयास्ताम् मस्कयिषीरन् भ. वस्कयिष्यति वस्कयिष्यतः वस्कयिष्यन्ति श्व. मस्कयिता मस्कयितारौ मस्कयितारः क्रि. अवस्कयिष्यत् अवस्कयिष्यताम् अवस्कयिष्यन् भ. मस्कयिष्यते मस्कयिष्येते मस्कयिष्यन्ते आत्मनेपद क्रि. अमस्कयिष्यत अमस्कयिष्येताम अमस्कयिष्यन्त व. वस्कयते वस्कयेते वस्कयन्ते स. वस्कयेत वस्कयेयाताम् वस्कयेरन् प. वस्कयताम् वस्कयेताम् वस्कयन्ताम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy