SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया ( भ्वादिगण) व. तेकयति स. कयेत् काम् प. तेकयतु/तेकयतात् तेकयताम् ह्य. अतेकयत् 'अतेकयताम् अ. अतीतित् प. तेकयाञ्चकार आ. तेक्यात् श्व तेकयिता ६३२ तिकि ( तिक्) गतौ । परस्मैपद भ. तेकयिष्यति क्रि. अतेकयिष्यत् व. तेकयते स. तेकयेत प. तेकयताम् ह्य. अतेकयत अ. अतीतिकत प. तेकयाञ्चक्रे आ. तेकयिषीष्ट श्व तेकयिता भ. तेकयिष्यते क्रि. अतेकयिष्यत आ. टेक्यात् श्व. टेकयिता व. टेकयति स. टेकयेत् प. टेकयतु / टेकयतात् ह्य. अटेकयत् अ. अटीटिकत् प. टेकयाञ्चकार तेकयतः Jain Education International अतीतिकताम् तेकयाञ्चक्रतुः क्यास्ताम् कयितारौ तेकयिष्यतः क्यासुः तेकयितार: तेकयिष्यन्ति अतेकयिष्यताम् अतेकयिष्यन् आत्मनेपद कयेते कयेयाताम् तेकयन्ते तेकयेरन् तेकयन्ताम् अतेकयन्त अतीतिकन्त तेकयाञ्चक्रिरे कयिषीयास्ताम् तेकयिषीरन् तेकयितार: तेकयिष्यन्ते अतेकयिष्यन्त तेकयेताम् अतेकयेताम् अतीतिकेताम् काञ्चक्राते तेकयितारौ तेकयिष्येते अतेकयिष्येताम् ६३३ टिकि (टिक्) गतौ। तेकयन्ति तेकयेयुः कयन्तु अतेकयन् अतीतिन् तेकयाञ्चक्रुः परस्मैपद टेकयतः टेकताम् टेकयताम् अटेकयताम् अटीटिकाम् टेकयाञ्चक्रतुः टेक्यास्ताम् टेकयितारौ टेकयन्ति टेकयेयुः टेकयन्तु अटेकयन् अटीटिकन् टेकयाञ्चक्रुः टेक्यासुः टेकयितार: भ. टेकयिष्यति क्रि. अटेकयिष्यत् व. टेकते स. टेकयेत प. टेकयताम् ह्य. अटेकयत अ. अटीटिकत प. टेकयाञ्चक्रे आ. टेकयिषीष्ट श्व. टेकयिता भ. टेकयिष्यते क्रि. अटेकयिष्यत आ. क्या श्व टीकयिता भ. टीकयिष्यति क्रि. अटीकयिष्यत् व. टीकयते स. टीकयेत प. टीकयताम् ह्य. अटीकयत अ. अटिटीकत प. टीकयाञ्चक्रे आ. टीकयिषीष्ट टेकयिष्यतः टेकयिष्यन्ति अटेकयिष्यताम् अटेकयिष्यन् आत्मनेपद टेकयेते टेकयेयाताम् टेकयेताम् अटेक For Private & Personal Use Only अटीटिकेताम् अटीटिकन्त टेकयाञ्चक्रिरे टेकयाञ्चक्राते टेकयिषीयास्ताम् टेकयिषीरन् टेकयितारौ टेकयितार: टेकयिष्येते टेकयिष्यन्ते अटेकयिष्येताम् अटेकयिष्यन्त ६३४ टीकृङ् (टीक्) गतौ । व. टीकयति टीकयतः स. टीकयेत् टीयेताम् प. टीकयतु / टीकयतात् टीकयताम् ह्य. अटीकयत् अटीकयताम् अ. अटिटीकत अटिटीकताम् प. टीकयाञ्चकार परस्मैपद 275 टेकयन्ते टेकयेरन् टेकयन्ताम् अटेकयन्त टीकयन्ति टीकयेयुः टीकयन्तु अटीकयन् अटिटीकन् टीकयाञ्चक्रुः टीक्यासुः टीकयितार: टीकयिष्यन्ति अटीकयिष्यताम् अटीकयिष्यन् आत्मनेपद टीकयेते टीकयाञ्चक्रतुः टीक्यास्ताम् टीकयितारौ टीकयिष्यतः टीकयन्ते टीकयेयाताम् टीकयेरन् कम् टीकयन्ताम् टीक अटीकयन्त अटिटीकन्त अटिटीकेताम् टीकाञ्चक्राते टोकयाञ्चक्रिरे टीकयिषीयास्ताम् टीकयिषीरन् www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy