SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ 276 धातुरत्नाकर द्वितीय भाग श्व. टीकयिता टीकयितारौ टीकयितार: भ. टीकयिष्यते टीकयिष्येते टीकयिष्यन्ते क्रि. अटीकयिष्यत अटीकयिष्येताम् अटीकयिष्यन्त ६३५ सेकृङ् (सेक्) गतौ। सेकयेयुः सेकयाञ्चक्रुः सेक्यासुः परस्मैपद व. सेकयति सेकयतः सेकयन्ति स. सेकयेत् सेकयेताम् प. सेकयतु/सेकयतात् सेकयताम् सेकयन्तु ह्य. असेकयत् असेकयताम् असेकयन् अ. असिसेकत् असिसेकताम् असिसेकन् प. सेकयाञ्चकार सेकयाञ्चक्रतुः आ. सेक्यात् सेक्यास्ताम् श्व. सेकयिता सेकयितारौ सेकयितारः भ. सेकयिष्यति सेकयिष्यतः सेकयिष्यन्ति क्रि, असेकयिष्यत् असेकयिष्यताम् असेकयिष्यन् आत्मनेपद व. सेकयते सेकयेते सेकयन्ते स. सेकयेत सेकयेयाताम् सेकयेरन् प. सेकयताम् सेकयेताम् सेकयन्ताम् ह्य. असेकयत असेकयेताम् असेकयन्त अ. असिसेकत असिसेकेताम् असिसेकन्त प. सेकयाञ्चक्रे सेकयाञ्चक्राते सेकयाञ्चक्रिरे आ. सेकयिषीष्ट सेकयिषीयास्ताम् सेकयिषीरन् श्व. सेकयिता सेकयितारौ सेकयितार: भ. सेकयिष्यते सेकयिष्येते सेकयिष्यन्ते क्रि. असेकयिष्यत असेकयिष्येताम् असेकयिष्यन्त ६३६ स्रकृङ् (स्रक्) गतौ। परस्मैपद व. रोकयति स्रेकयतः टेकयन्ति स. स्रेकयेत् नेकयेताम् प. टेकयतु/स्रेकयतात् नेकयताम् नेकयन्तु ह्य. अनेकयत् अस्रेकयताम् अरोकयन् अ. असिसेकत् असिनेकताम् असिस्रेकन् प. सेकयाञ्चकार रोकयाञ्चक्रतुः स्रेकयाञ्चक्रुः आ. प्रेक्यात् स्रेक्यास्ताम् स्रेक्यासुः श्व. रेकयिता स्रेकयितारौ स्रेकयितारः भ. कयिष्यति स्रेकयिष्यतः रेकयिष्यन्ति क्रि. अनेकयिष्यत् अस्रेकयिष्यताम् अस्रेकयिष्यन् आत्मनेपद व. सेकयते सेकयेते रोकयन्ते स. सेकयेत स्रेकयेयाताम् स्रेकयेरन् प. सेकयताम् स्रेकयेताम् रोकयन्ताम् ह्य. अनेकयत अस्रेकयेताम् अोकयन्त अ. असिस्रकत असिस्रकेताम् असिनेकन्त प. सेकयाञ्चक्रे स्रेकयाञ्चक्राते सेकयाञ्चक्रिरे आ. रेकयिषीष्ट रेकयिषीयास्ताम् टेकयिषीरन् श्व. रेकयिता नेकयितारौ स्रेकयितारः भ. टेकयिष्यते रेकयिष्येते स्रेकयिष्यन्ते क्रि. अकयिष्यत अनेकयिष्येताम अनेकयिष्यन्त ॥ अथ घान्ता नव।। ६३७ रघुङ् (रच्) गतौ। परस्मैपद व. रक्यति रङ्घयतः रचयन्ति रङ्घयथः रङ्घयथ रङ्घयावः रङ्घयामः स. रवयेत् रङ्घयेताम् रङ्घयेयुः रचयः रक्यतम् रवयेत रङ्घयेयम् रवयेव रवयेम प. रचयतु/रङ्घयतात् रक्यताम् रचयन्तु रचय/रङ्घयतात् रङ्घयतम् रङ्घयत रचयाणि रङ्घयाव रक्याम ह्य. अरङ्घयत् अरङ्घयताम् अरकृयन् अरचयः अरवयतम् अरवयत अरङ्घयम् अरवयाव अरवयाम अ. अररवत् अररचताम् अररचन् अररङ्घः अररकृतम् अररकृत अररवम् अररवाव अररङ्घाम रवयसि रङ्घयामि स्रेकयेयुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy