SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ 458 भ. स्नथयिष्यते स्नथयिष्यसे नथयिष्ये क्रि. अस्नथयिष्यत अस्नथयिष्यथाः अस्नथयिष्ये व. नथयति नथयसि १०४४ नथ (वनथ्) हिंसार्थ: । परस्मैपद नथयामि स. नथयेत् नथयेः नथयेयम् ह्य. अवनथयत् अवनथयः अवनथयम् अ. अचिक्न थत् अचिक्नथ अचिक्नथम् प. क्नथयाञ्चकार प. वनथयतु / वनथयतात् कनथयताम् वनथय वनथयतात् वनथयतम् कनथयाव नथयानि आ. क्नध्यात् क्नथ्याः स्नथयिष्यन्ते स्नथयिष्यध्वे स्थयिष्या स्थयिष्यामहे अस्नथयिष्येताम् अस्नथयिष्यन्त अस्नथयिष्येथाम् अस्नथयिष्यध्वम् अस्नथयिष्यावहि अस्नथयिष्यामहि क्नध्यासम् व. वनथयिता नथयिष्येते स्नथयिष्येथे नथयितासि कनथयितास्मि Jain Education International वनथयतः कनथयथः वनथयावः थाम् नथतम् नथयेव क्नथयाञ्चक्रतुः नथयाञ्चक्रुः नथाञ्चकर्थ वनथयाञ्चक्रथुः कनथयाञ्चक्र नथयाञ्चकार-चकर वनथयाञ्चकृव वनथयाञ्चकृम कथयाम्बभूव / नथयामास नयन्ति वनथयथ क्नथयामः नथयेयुः नथयेत नथयेम वनथयन्तु वनथयत वनथयाम अक्नथयताम् अक्नथयन् अक्नथयतम् अक्नथयत अक्नथयाव अक्नथयाम अचिक्नथताम् अचिक्नथन् अचिक्नथतम् अचिक्नथत अचिक्नथाव अचिक्नथाम वनथ्यास्ताम् वनथ्यासुः वनथ्यास्तम् वनथ्यास्त क्मथ्यास्व वनथ्यास्म नथयितारौ वनथयितारः नथयितास्थः नथयितास्थ कनथयितास्वः नथयितास्मः भ. वनथयिष्यति नथयिष्यसि नथयिष्यामि क्रि. अवनथयिष्यत् अक्नथयिष्यः अनथयिष्यम् व. वनथयते नथयसे नथये स. नथयेत नथयेथाः नथयेय प. क्नथयताम् वनथयस्व वनथयै ह्य. अक्नथयत अक्नथयथाः अनथये अ. अचिक्नथत अचिक्नथथाः अचिक्नथे प. क्नथयाञ्चक्रे च नथयाञ्चक्रे नथयिषीय श्व. वनथयिता नथयितासे नथयिताहे भ. क्नथयिष्यते धातुरत्नाकर द्वितीय भाग नथयिष्यतः नथयिष्यन्ति नथयिष्यथः नथयिष्यथ नथयिष्यावः नथयिष्यामः अनथयिष्यताम् अक्नथयिष्यन् अक्नथयिष्यतम् अक्नथयिष्यत अनथयिष्याव अनथयिष्याम For Private & Personal Use Only आत्मनेपद नथयाम्बभूव / कथयामास आ. क्नथयिषीष्ट नथयिषीष्ठाः वन येते वन येथे वनथयन्ते नथयध्वे नथयाव क्नथयेयाताम् क्नथयेरन् नथयेयाथाम् क्नथयेध्वम् नथयेवहि महि नथताम् थथाम् वनथयन्ताम् नथयध्वम् क्नथाव क्या है अक्नथाम् अवनथयन्त अन अवनथयध्वम् अनथयावहि अनथयामहि अचिक्नथन्त अचिक्न थेताम अचिक्नथेथाम् अचिक्नथध्वम् अचिक्नथावहि अचिक्नथामहि नथाञ्चा नथयाञ्चक्रिरे नथयाञ्चक्राथे नथयाञ्चकृवे क्नथयाञ्चकृवहे क्नथयाञ्चकृमहे नथयिषीयास्ताम् नथयिषीरन् क्नथयिषीयास्थाम् क्नथयिषीद्वम् नथयिषीध्वम् नथयिषीवहि कथयिषीमहि नथति नथयितारः नथयितासाथे नथयिताध्वे नथयितास्वहे नथयितास्महे नथयिष्येते वनथयिष्यन्ते www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy