SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) . 457 अ. अशिश्रणत अशिश्रणेताम अशिश्रणन्त प. श्रणयाञ्चके श्रणयाञ्चक्राते श्रणयाञ्चक्रिरे आ. श्रणयिषीष्ट श्रणयिषीयास्ताम् श्रणयिषीरन् श्र. श्रणयिता श्रणयितारौ श्रणयितार: भ. श्रणयिष्यते श्रणयिष्येते श्रणयिष्यन्ते क्रि. अश्रणयिष्यत अश्रणयिष्येताम् अश्रणयिष्यन्त ॥ अथ थान्ताश्चत्वारः ॥ १०४३ स्नथ (स्नथ्) हिंसार्थः । परस्मैपद व. स्नथयति स्नथयतः स्नथयन्ति स्नथयसि स्नथयथः स्नथयथ स्नथयामि स्नथयावः स्नथयाम: स. स्नथयेत् स्नथयेताम् स्नथयेयुः स्नथये: स्नथयेतम् स्नथयेत स्नथयेयम् स्नथयेव स्नथयेम प. स्नथयतु/स्नथयतात् स्नथयताम् स्नथयन्तु स्नथय स्नथयतात् स्नथयतम् स्नथयत स्नथयानि स्नथयाव स्नथयाम ह्य. अस्नथयत् अस्नथयताम् अस्नथयन् अस्नथयः अस्नथयतम् अस्नथयत अस्नथयम् अस्नथयाव अस्नथयाम अ. असिस्नथत् असिस्नथताम् असिस्नथन् असिस्नथ: असिस्नथतम् असिस्नथत असिस्नथम् असिस्नथाव असिस्नथाम स्नथयाञ्चकार स्नथयाञ्चक्रुः स्नथयाञ्चकर्थ स्नथयाञ्चक्रथुः स्नथयाञ्चक्र स्नथयाञ्चकार-चकर स्नथयाञ्चकृव स्नथयाञ्चकृम स्नथयाम्बभूव/स्नथयामास आ. स्नथ्यात् स्नथ्यास्ताम् स्नथ्यासुः स्नथ्याः स्नथ्यास्तम् स्नथ्यास्त स्नथ्यासम् स्नध्यास्व स्नथ्यास्म श्व. स्नथयिता स्नथयितारौ स्नथयितारः स्नथयितासि स्नथयितास्थः स्नथयितास्थ स्नथयितास्मि स्नथयितास्वः स्नथयितास्मः भ. स्नथयिष्यति स्नथयिष्यतः स्नथयिष्यन्ति स्नथयिष्यसि स्नथयिष्यथ: स्नथयिष्यथ स्नथयिष्यामि स्नथयिष्यावः स्नथयिष्याम: क्रि. अस्नथयिष्यत् अस्नथयिष्यताम् अस्नथयिष्यन् अस्नथयिष्यः अस्नथयिष्यतम् अस्नथयिष्यत अस्नथयिष्यम् अस्नथयिष्याव अस्नथयिष्याम आत्मनेपद व. स्नथयते स्नथयेते स्नथयन्ते स्नथयसे स्नथयेथे स्नथयध्वे स्नथये स्नथयावहे स्नथयामहे स. स्नथयेत स्नथयेयाताम् स्नथयेरन् स्नथयेथाः स्नथयेयाथाम् स्नथयेध्वम् स्नथयेय स्नथयेवहि स्नथयेमहि प. स्नथयताम् स्नथयेताम् स्नथयन्ताम् स्नथयस्व स्नथयेथाम् स्नथयध्वम् स्नथयै स्नथयावहै स्नथयामहै अस्नथयत अस्नथयेताम् अस्नथयन्त अस्नथयथाः अस्नथयेथाम् अस्नथयध्वम् अस्नथये अस्नथयावहि अस्नथयामहि अ. असिस्नथत असिस्नथेताम असिस्नथन्त असिस्नथथाः असिस्नथेथाम् असिस्नथध्वम् असिस्नथे असिस्नथावहि असिस्नथामहि प. स्नथयाञ्चके स्नथयाञ्चक्राते स्नथयाञ्चक्रिरे स्नथयाञ्चकृषे स्नथयाञ्चक्राथे स्नथयाञ्चकृट्वे स्नथयाञ्चके स्नथयाञ्चकृवहे स्नथयाञ्चकृमहे स्नथयाम्बभूव/स्नथयामास आ. स्नथयिषीष्ट स्नथयिषीयास्ताम् स्नथयिषीरन् . स्नथयिषीष्ठाः स्नथयिषीयास्थाम् स्नथयिषीढ्वम् स्नथयिषीध्वम् स्नथयिषीय स्नथयिषीवहि स्नथयिषीमहि श्व. स्नथयिता स्नथयितारौ स्नथयितार: स्नथयितासे स्नथयितासाथे स्नथयिताध्वे स्नथयिताहे स्नथयितास्वहे स्नथयितास्महे चिम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy