SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ 456 श्र. रणयिता भ. रणयिष्यते क्रि. अरणयिष्यत व. चणयति स. चणयेत् प. १०४० चण (चण्) हिंसादानयोश्च । परस्मैपद ह्य. अचणयत् अ. अचीचणत् प. चणयाञ्चकार आ. चण्यात् श्र. चणयिता भ. चणयिष्यति क्रि. अचणयिष्यत् रणयितारौ रणयिष्येते चणयतु/ चणयतात् चणयताम् अन्रणयताम् अचीचणताम् व. चणयते स. चणयेत प. चणयताम् ह्य. अचणयत अ. अचीचणत प. चणयाञ्चक्रे आ. चणयिषीष्ट व. चणयिता भ. चणयिष्यते क्रि. अचणयिष्यत रणयितार: रणयिष्यन्ते अरणयिष्येताम् अरणयिष्यन्त चणयतः चणयेताम् Jain Education International चणयाञ्चक्रतुः चणयाञ्चक्रुः चण्यास्ताम् चण्यासुः चणयितारौ चणयितारः चणयिष्यतः चणयिष्यन्ति अचणयिष्यताम् अचणयिष्यन् आत्मनेपद चणयेते चणयन्ते चणयेयाताम् चणयेरन् चणयेताम् चणयन्ताम् अचणयेताम् अचणयन्त अचीचणेताम अचीचणन्त चणयाञ्चक्राते चणयाञ्चक्रिरे चणयिषीयास्ताम् चणयिषीरन् चणयितारौ चणयिष्येते चणयन्ति चणयेयुः चणयन्तु अचणयन् अचीचणन् चणयितारः चणयिष्यन्ते अचणयिष्येताम् अचणयिष्यन्त १०४१ शण (शण) दाने । परस्मैपद व. शणयति स. शणयेत् प. ह्य. अशणयत् अ. अशीशणत् अशीशणताम् शणयन्ति शणयेयुः शणयन्तु अशणयताम् अशणयन् अशीशणन् शणयतः ताम् राणयतु/राणयतात् शणयताम् प. शणयाञ्चकार आ. शण्यात् श्व. शणयिता भ. शणयिष्यति क्रि. अशणयिष्यत् व. शणयते स. शणयेत प. शणयताम् ह्य. अशणयत अ. अशीशणत प. शणयाञ्चक्रे आ. शणयिषीष्ट श्व शणयिता भ. शणयिष्यते क्रि. अशणयिष्यत व. श्रणयति स. श्रणयेत् प. ह्य. अश्रणयत् अ. अशिश्रणत् प. श्रणयाञ्चकार आ. श्रण्यात् श्व. श्रणयिता भ. श्रणयिष्यति क्रि. अश्रणयिष्यत् व. श्रणयते स. श्रणयेत प. श्रणयताम् ह्य. अश्रणयत धातुरत्नाकर द्वितीय भाग शणयाञ्चक्रतुः शणयाञ्चक्रुः शण्यास्ताम् शण्यासुः शणयितारौ शणयितार: शयिष्यतः शणयिष्यन्ति अशणयिष्यताम् अशणयिष्यन् आत्मनेपद १०४२ श्रण (श्रण) दाने । परस्मैपद श्रणयतः श्रणयेताम् श्रणयतु/श्रणयतात् श्रणयताम् For Private & Personal Use Only शणयेते शणयन्ते शयेयाताम् शयेरन् येताम् शणयन्ताम् अशणताम् अशणयन्त अशीशणेताम अशीशणन्त शणयाञ्चक्राते शणयाञ्चक्रिरे शणयिषीयास्ताम् शणयिषीरन् शणयितारौ शणयितार: शयिष्यन्ते शणयिष्येते अशणयिष्येताम् अशणयिष्यन्त श्रणयन्ति श्रणयेयुः श्रणयन्तु अश्रणयताम् अश्रणयन् अशिश्रणताम् अशिश्रणन् श्रणयाञ्चक्रतुः श्रणयाञ्चक्रुः श्रण्यास्ताम् श्रण्यासुः श्रणयितारौ श्रणयितारः श्रणयिष्यतः श्रणयिष्यन्ति अश्रणयिष्यताम् अश्रणयिष्यन् आत्मनेपद श्रणयेते श्रणयेयाताम् श्रयेताम् श्र श्रणयन्ते श्रयेरन् श्रणयन्ताम् अश्रणयन्त www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy