SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 455 . १०३७ फण (फण) गतौ । परस्मैपद व. फणयति फणयतः फणयन्ति स. फणयेत् फणयेताम् फणयेयुः प. फणयतु/फणयतात् फणयताम् फणयन्तु ह्य. अफणयत् अफणयताम् अफणयन् अ. अपीफणत् अपीफणताम् अपीफणन् प. फणयाञ्चकार फणयाञ्चक्रतुः फणयाञ्चक्रुः आ. फण्यात् फण्यास्ताम् फण्यासुः श्व. फणयिता फणयितारौ फणयितार: भ. फणयिष्यति फणयिष्यतः फणयिष्यन्ति क्रि. अफणयिष्यत् अफणयिष्यताम् अफणयिष्यन आत्मनेपद व. फणयते फणयेते फणयन्ते स. फणयेत फणयेयाताम् फणयेरन् प. फणयताम् फणयेताम् फणयन्ताम् ह्य. अफणयत अफणयेताम् अफणयन्त अ. अपीफणत अपीफणेताम अपीफणन्त प. फणयाञ्चक्रे फणयाञ्चक्राते फणयाश्चक्रिरे आ. फणयिषीष्ट फणयिषीयास्ताम् फणयिषीरन् श्व. फणयिता फणयितारौ फणयितारः भ. फणयिष्यते फणयिष्येते फणयिष्यन्ते क्रि. अफणयिष्यत अफणयिष्येताम अफणयिष्यन्त १०३८ कण (कण) गतौ । परस्मैपद व. कणयति कणयतः कणयन्ति स. कणयेत् कणयेताम् कणयेयुः प. कणयतु/कणयतात् कणयताम् कणयन्तु ह्य. अकणयत् अकणयताम् अकणयन् अ. अचीकणत् अचीकणताम् अचीकणन् प. कणयाञ्चकार कणयाञ्चक्रतुः कणयाञ्चक्रुः आ. कण्यात् कण्यास्ताम् कण्यासुः श्व. कणयिता कणयितारौ कणयितार: भ. कणयिष्यति कणयिष्यतः कणयिष्यन्ति क्रि, अकणयिष्यत् अकणयिष्यताम् अकणयिष्यन् आत्मनेपद व. कणयते कणयेते कणयन्ते स. कणयेत कणयेयाताम् कणयेरन् प. कणयताम् कणयेताम् कणयन्ताम् ह्य. अकणयत अकणयेताम् अकणयन्त अ. अचीकणत अचीकणेताम अचीकणन्त प. कणयाञ्चके कणयाञ्चक्राते कणयाञ्चक्रिरे आ. कणयिषीष्ट कणयिषीयास्ताम् कणयिषीरन् श्व. कणयिता कणयितारौ कणयितार: भ. कणयिष्यते कणयिष्येते कणयिष्यन्ते क्रि. अकणयिष्यत अकणयिष्येताम् अकणयिष्यन्त १०३९ रण (रण) गतौ। परस्मैपद व. रणयति रणयतः रणयन्ति स. रणयेत् रणयेताम् रणयेयुः प. रणयतु/रणयतात् रणयताम् रणयन्तु ह्य. अरणयत् अरणयताम् अरणयन् अ. अरीरणत् अरीरणताम् प. रणयाञ्चकार रणयाञ्चक्रतुः रणयाञ्चक्रुः आ. रण्यात् रण्यास्ताम् रण्यासुः श्व. रणयिता रणयितारौ रणयितार: भ. रणयिष्यति रणयिष्यतः रणयिष्यन्ति क्रि, अरणयिष्यत् अरणयिष्यताम् अरणयिष्यन् आत्मनेपद व. रणयते रणयेते रणयन्ते स. रणयेत रणयेयाताम् रणयेरन् प. रणयताम् रणयेताम् रणयन्ताम् ह्य. अरणयत अरणयेताम् अरणयन्त अ. अरीरणत अरीरणेताम अरीरणन्त प. रणयाञ्चके रणयाञ्चक्राते रणयाञ्चक्रिरे आ. रणयिषीष्ट रणयिषीयास्ताम् रणयिषीरन् अरीरणन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy