________________
णिगन्तप्रक्रिया (भ्वादिगण)
459
क्रथयेयुः
क्नथयिष्यसे नथयिष्येथे नथयिष्यध्वे
क्नथयिष्ये क्नथयिष्यावहे क्नथयिष्यामहे क्रि, अक्नथयिष्यत अक्नथयिष्येताम् अक्नथयिष्यन्त
अक्नथयिष्यथाः अक्नथयिष्येथाम अक्नथयिष्यध्वम अक्नथयिष्ये अक्नथयिष्यावहि अक्नथयिष्यामहि १०४५ क्रथ (क्रथ्) हिंसार्थः ।
परस्मैपद व. ऋथयति कथयतः ऋथयन्ति स. ऋथयेत् क्रथयेताम् प. क्रथयतु/क्रथयतात् कथयताम् क्रथयन्तु ह्य. अक्रथयत् अक्रथयताम् अक्रथयन् अ. अचिक्रथत् अचिक्रथताम् अचिक्रथन् प. क्रथयाञ्चकार क्रथयाञ्चक्रतुः क्रथयाञ्चक्रुः आ. ऋध्यात् क्रथ्यास्ताम् क्रथ्यासुः श्व. कथयिता कथयितारौ कथयितारः भ. कथयिष्यति क्रथयिष्यतः कथयिष्यन्ति क्रि. अक्रथयिष्यत् अक्रथयिष्यताम् अक्रथयिष्यन्
आत्मनेपद व. कथयते क्रथयेते क्रथयन्ते स. ऋथयेत ऋथयेयाताम् क्रथयेरन् प. ऋथयताम् क्रथयेताम् कथयन्ताम् ह्य. अक्रथयत अक्रथयेताम् अक्रथयन्त अ. अचिक्रथत अचिक्रथेताम अचिक्रथन्त प. ऋथयाञ्चक्रे क्रथयाञ्चक्राते क्रथयाञ्चक्रिरे आ. कथयिषीष्ट कथयिषीयास्ताम् कथयिषीरन् व. ऋथयिता ऋथयितारौ ऋथयितार: भ. ऋथयिष्यते ऋथयिष्येते ऋथयिष्यन्ते क्रि. अक्रथयिष्यत अक्रथयिष्येताम् अक्रथयिष्यन्त १०४६ क्लथ (क्लथ्) हिंसार्थः ।
परस्मैपद व. क्लथयति क्लथयतः क्लथयन्ति स. क्लथयेत क्लथयेताम क्लथयेयः
ह्य. अक्लथयत् अक्लथयताम् अक्लथयन् अ. अचिक्लथत् अचिक्लथताम् आचक्लथन् प. क्लथयाञ्चकार क्लथयाञ्चक्रतुः क्लथयाञ्चक्रुः आ. क्लथ्यात् क्लथ्यास्ताम् क्लथ्यासुः श्व. क्लथयिता क्लथयितारौ क्लथयितारः भ. क्लथयिष्यति क्लथयिष्यतः क्लथयिष्यन्ति क्रि. अक्लथयिष्यत् अक्लथयिष्यताम् अक्लथयिष्यन्
आत्मनेपद व. क्लथयते क्लथयेते क्लथयन्ते स. क्लथयेत क्लथयेयाताम् क्लथयेरन् प. क्लथयताम् क्लथयेताम् क्लथयन्ताम् ह्य. अक्लथयत अक्लथयेताम् अक्लथयन्त अ. अचिक्लथत अचिक्लथेताम अचिक्लथन्त प. क्लथयाञ्चक्रे क्लथयाञ्चक्राते क्लथयाञ्चक्रिरे आ. क्लथयिषीष्ट क्लथयिषीयास्ताम् क्लथयिषीरन् श्व. क्लथयिता क्लथयितारौ क्लथयितार: भ. क्लथयिष्यते क्लथयिष्येते क्लथयिष्यन्ते क्रि. अक्लथयिष्यत अक्लथयिष्येताम् अक्लथयिष्यन्त
॥ अथ दान्तौ ॥
१०४७ छद (छद्) ऊर्जने।
परस्मैपद व. छदयति छदयतः छदयन्ति स. छदयेत् छदयेताम् छदयेयुः प. छदयतु/छदयतात् छदयताम् छदयन्तु ह्य. अछदयत् अछदयताम् अछदयन् अ. अचिच्छदत् अचिच्छदताम् अचिच्छदन् प. छदयाञ्चकार छदयाञ्चक्रतुः छदयाञ्चक्रुः आ. छद्यात् छद्यास्ताम् छद्यासुः श्व. छदयिता छदयितारौ छदयितार: भ. छदयिष्यति छदयिष्यतः छदयिष्यन्ति क्रि. अछदयिष्यत् अछदयिष्यताम् अछदयिष्यन्
आत्मनेपद व. छदयते छदयेते छदयन्ते
प. क्लथयतु/क्लथयतात् क्लथयताम् क्लथयन्तु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org