SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ 460 धातुरलाकर द्वितीय भाग ॥ अथ नान्ताः पञ्च। स. छदयेत छदयेयाताम् छदयेरन् । प. छदयताम् छदयेताम् छदयन्ताम् ह्य. अछदयत अछदयेताम् अछदयन्त अ. अचिच्छदत अचिच्छदेताम अचिच्छदन्त प. छदयाञ्चके छदयाञ्चक्राते __छदयाञ्चक्रिरे आ. छदयिषीष्ट छदयिषीयास्ताम् छदयिषीरन् श्व. छदयिता छदयितारौ छदयितार: भ. छदयिष्यते छदयिष्येते छदयिष्यन्ते क्रि. अछदयिष्यत अछदयिष्येताम् अछदयिष्यन्त १०४८ मदै (मद्) हर्षग्लपनयोः । परस्मैपद व. मदयति मदयतः मदयन्ति स. मदयेत् मदयेताम् मदयेयुः प. मदयतु/मदयतात् मदयताम् मदयन्तु ह्य. अमदयत् अमदयताम् अमदयन् अ. अमीमदत् अमीमदताम् अमीमदन् प. मदयाञ्चकार मदयाञ्चक्रतुः मदयाञ्चक्रुः आ. मद्यात् मद्यास्ताम् मद्यासुः श्व. मदयिता मदयितारौ मदयितार: भ. मदयिष्यति मदयिष्यतः मदयिष्यन्ति क्रि. अमदयिष्यत् अमदयिष्यताम् अमदयिष्यन् आत्मनेपद व. मदयते मदयेते मदयन्ते स. मदयेत मदयेयाताम् मदयेरन् प. मदयताम् मदयेताम् मदयन्ताम् ह्य. अमदयत अमदयेताम् अमदयन्त अ. अमीमदत अमीमदेताम अमीमदन्त प. मदयाञ्चक्रे मदयाञ्चक्राते मदयाञ्चक्रिरे आ. मदयिषीष्ट मदयिषीयास्ताम् मदयिषीरन् श्व. मदयिता मदयितारौ मदयितारः भ. मदयिष्यते मदयिष्येते मदयिष्यन्ते क्रि. अमदयिष्यत अमदयिष्येताम अमदयिष्यन्त १०४९ ष्टन (स्तन्) शब्दे । परस्मैपद व. स्तनयति स्तनयतः स्तनयन्ति स. स्तनयेत् स्तनयेताम् स्तनयेयुः प. स्तनयतु/स्तनयतात्स्तनयताम्। स्तनयन्तु ह्य. अस्तनयत् अस्तनयताम् अस्तनयन् अ. अतिष्टनत् अतिष्टनताम् अतिष्टनन् प. स्तनयाञ्चकार स्तनयाञ्चक्रतुः स्तनयाञ्चक्रुः आ. स्तन्यात् स्तन्यास्ताम् स्तन्यासुः श्व. स्तनयिता स्तनयितारौ स्तनयितार: भ. स्तनयिष्यति स्तनयिष्यतः स्तनयिष्यन्ति क्रि, अस्तनयिष्यत् अस्तनयिष्यताम अस्तनयिष्यन् आत्मनेपद व. स्तनयते स्तनयेते स्तनयन्ते स. स्तनयेत स्तनयेयाताम् स्तनयेरन् प. स्तनयताम् स्तनयेताम् स्तनयन्ताम् ह्य. अस्तनयत अस्तनयेताम् अस्तनयन्त अ. अतिष्टनत अतिष्टनेताम अतिष्टनन्त प. स्तनयाञ्चक्रे स्तनयाञ्चक्राते स्तनयाञ्चक्रिरे आ. स्तनयिषीष्ट स्तनयिषीयास्ताम् स्तनयिषीरन् श्व. स्तनयिता स्तनयितारौ स्तनयितार: भ. स्तनयिष्यते स्तनयिष्येते स्तनयिष्यन्ते क्रि. अस्तनयिष्यत अस्तनयिष्येताम् अस्तनयिष्यन्त १०५० स्तन (स्तन्) शब्दे। ३२३ स्तनवद्रूपाणि । १०५१ ध्वन (ध्वन्) शब्दे । ३२५ ध्वनवदूपाणि । १०५२ स्वन (स्वन्) अवतंसने । परस्मैपद व. स्वनयति स्वनयतः स्वनयन्ति स्वनयसि स्वनयथः स्वनयथ स्वनयामि स्वनयाव: स्वनयामः स. स्वनयेत् स्वनयेताम् स्वनयेयुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy