SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 461 स्वनये: स्वनयेतम् स्वनयेत स्वनयेयम् स्वनयेव स्वनयेम प. स्वनयतु/स्वनयतात् स्वनयताम् स्वनयन्तु स्वनय स्वनयतात् स्वनयतम् स्वनयत स्वनयानि स्वनयाव स्वनयाम ह्य. अस्वनयत् अस्वनयताम् अस्वनयन् अस्वनयः अस्वनयतम् अस्वनयत अस्वनयम् अस्वनयाव अस्वनयाम अ. असिस्वनत् असिस्वनताम् असिस्वनन् असिस्वनः असिस्वनतम् असिस्वनत असिस्वनम् असिस्वनाव असिस्वनाम प. स्वनयाञ्चकार स्वनयाञ्चक्रतुः । स्वनयाञ्चक्रुः स्वनयाञ्चकर्थ स्वनयाञ्चक्रथुः स्वनयाञ्चक्र स्वनयाञ्चकार-चकर स्वनयाञ्चकृव स्वनयाञ्चकृम स्वनयाम्बभूव/स्वनयामास आ. स्वन्यात् स्वन्यास्ताम् स्वन्यासुः स्वन्याः स्वन्यास्तम् स्वन्यास्त स्वन्यासम् स्वन्यास्व स्वन्यास्म श्र. स्वनयिता स्वनयितारौ स्वनयितार: स्वनयितासि स्वनयितास्थ: स्वनयितास्थ स्वनयितास्मि स्वनयितास्वः स्वनयितास्मः भ. स्वनयिष्यति स्वनयिष्यतः स्वनयिष्यन्ति स्वनयिष्यसि स्वनयिष्यथ: स्वनयिष्यथ स्वनयिष्यामि स्वनयिष्याव: स्वनयिष्याम: क्रि. अस्वनयिष्यत् अस्वनयिष्यताम् अस्वनयिष्यन् अस्वनयिष्यः अस्वनयिष्यतम् अस्वनयिष्यत अस्वनयिष्यम् अस्वनयिष्याव अस्वनयिष्याम आत्मनेपद व. स्वनयते स्वनयेते स्वनयन्ते स्वनयसे स्वनयेथे स्वनयध्वे स्वनये स्वनयावहे स्वनयामहे स. स्वनयेत स्वनयेयाताम् स्वनयेरन् स्वनयेथाः स्वनयेयाथाम् स्वनयध्वम् स्वनयेय स्वनयेवहि स्वनयेमहि प. स्वनयताम् स्वनयेताम् स्वनयन्ताम् स्वनयस्व स्वनयेथाम् स्वनयध्वम् स्वनयै स्वनयावहै स्वनयामहै ह्य. अस्वनयत अस्वनयेताम् अस्वनयन्त अस्वनयथाः अस्वनयेथाम् अस्वनयध्वम् अस्वनये अस्वनयावहि अस्वनयामहि अ. असिस्वत असिस्वनेताम असिस्वनन्त असिस्वनथाः असिस्वनेथाम् असिस्वनध्वम् असिस्वने असिस्वनावहि असिस्वनामहि प. स्वनयाञ्चक्रे स्वनयाश्चक्राते स्वनयाञ्चक्रिरे स्वनयाञ्चकृषे स्वनयाञ्चकाथे स्वनयाञ्चकृढ्वे स्वनयाञ्चके स्वनयाश्चकृवहे स्वनयाञ्चकृमहे स्वनयाम्बभूव/स्वनयामास आ. स्वनयिषीष्ट स्वनयिषीयास्ताम् स्वनयिषीरन् स्वनयिषीष्ठाः स्वनयिषीयास्थाम् स्वनयिषीढ्वम् स्वनयिषीध्वम् स्वनयिषीय स्वनयिषीवहि स्वनयिषीमहि श्व. स्वनयिता स्वनयितारौ स्वनयितार: स्वनयितासे स्वनयितासाथे स्वनयिताध्वे स्वनयिताहे स्वनयितास्वहे स्वनयितास्महे भ. स्वनयिष्यते स्वनयिष्येते स्वनयिष्यन्ते स्वनयिष्यसे स्वनयिष्येथे स्वनयिष्यध्वे स्वनयिष्ये स्वनयिष्यावहे स्वनयिष्यामहे क्रि. अस्वनयिष्यत अस्वनयिष्येताम् अस्वनयिष्यन्त अस्वनयिष्यथाः अस्वनयिष्येथाम् अस्वनयिष्यध्वम् अस्वनयिष्ये अस्वनयिष्यावहि अस्वनयिष्यामहि अन्यत्र स्वानयति १०५३ चन (चन्) हिंसायाम् । परस्मैपद व. चनयति चनयत: चनयन्ति स. चनयेत् चनयेताम् प. चनयतु/चनयतात् चनयताम् चनयन्तु ह्य. अचनयत् अचनयताम् अचनयन् चनयेयुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy