SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 13 श्व. स्वारयिता स्वारयितारौ स्वारयितार: भ. स्वारयिष्यते स्वारयिष्येते स्वारयिष्यन्ते क्रि, अस्वारयिष्यत अस्वारयिष्येताम् अस्वारयिष्यन्त २२ द (द) वरणे। परस्मैपद क्रि. अधारयिष्यत् अघारयिष्यताम् अघारयिष्यन् आत्मनेपद व. घारयते घारयेते घारयन्ते स. घारयेत घारयेयाताम् धारयेरन् प. घारयताम् धारयेताम् घारयन्ताम् ह्य. अघारयत अघारयेताम् अघारयन्त अ. अजीघरत अजीघरेताम् अजीघरन्त प. घारयाञ्चके घारयाञ्चक्राते घारयाञ्चक्रिरे आ. घारयिषीष्ट घारयिषीयास्ताम् घारयिषीरन् श्व. घारयिता घारयितारौ घारयितार: भ. घारयिष्यते घारयिष्येते घारयिष्यन्ते क्रि. अघारयिष्यत अघारयिष्येताम् अघारयिष्यन्त २१ औस्वृ (स्व) शब्दोपतापयोः। परस्मैपद व. स्वारयति स्वारयत: स्वारयन्ति स. स्वारयेत् स्वारयेताम् स्वारयेयुः प. स्वारयतु/स्वारयतात् स्वारयताम् स्वारयन्तु ह्य. अस्वारयत् अस्वारयताम् अस्वारयन् अ. असिस्वरत् असिस्वरताम् असिस्वरन् प. स्वारयाञ्चकार स्वारयाञ्चक्रतुः स्वारयाञ्चक्रुः आ. स्वार्यात् स्वार्यास्ताम् स्वार्यासुः श्व. स्वारयिता स्वारयितारौ स्वारयितारः भ, स्वारयिष्यति स्वारयिष्यतः स्वारयिष्यन्ति क्रि. अस्वारयिष्यत् अस्वारयिष्यताम् अस्वारयिष्यन् आत्मनेपद व. स्वारयते स्वारयेते स्वारयन्ते स. स्वारयेत स्वारयेयाताम् स्वारयेरन् स्वारयताम् स्वारयेताम् स्वारयन्ताम् ह्य. अस्वारयत अस्वारयेताम् अस्वारयन्त अ. असिस्वरत असिस्वरेताम् असिस्वरन्त प. स्वारयाञ्चके स्वारयाञ्चक्राते स्वारयाञ्चक्रिरे आ. स्वारयिषीष्ट स्वारयिषीयास्ताम्स्वारयिषीरन् व. द्वारयति द्वारयत: द्वारयन्ति स. द्वारयेत् द्वारयेताम् द्वारयेयुः प. द्वारयतु/द्वारयतात् द्वारयताम् । द्वारयन्तु ह्य. अद्वारयत् अद्वारयताम् अद्वारयन् अ. अदिद्वरत् अदिद्वरताम् अदिद्वरन् प. द्वारयाञ्चकार द्वारयाञ्चक्रतुः द्वारयाञ्चक्रुः आ. द्वार्यात् द्वार्यास्ताम् द्वार्यासुः श्व. द्वारयिता द्वारयितारौ द्वारयितारः भ. द्वारयिष्यति । द्वारयिष्यतः द्वारयिष्यन्ति क्रि. अद्वारयिष्यत् अद्वारयिष्यताम् अद्वारयिष्यन् आत्मनेपद व. द्वारयते द्वारयेते द्वारयन्ते स. द्वारयेत द्वारयेयाताम् द्वारयेरन् प. द्वारयताम् द्वारयेताम् द्वारयन्ताम् ह्य. अद्वारयत अद्वारयेताम् अद्वारयन्त अ. अदिद्वरत अदिद्वरेताम् अदिद्वरन्त प. द्वारयाञ्चके द्वारयाञ्चक्राते द्वारयाञ्चक्रिरे आ. द्वारयिषीष्ट द्वारयिषीयास्ताम् द्वारयिषीरन् श्व. द्वारयिता द्वारयितारौ द्वारयितारः भ. द्वारयिष्यते द्वारयिष्यते द्वारयिष्यन्ते क्रि. अद्वारयिष्यत अद्वारयिष्येताम् अद्वारयिष्यन्त २३ ध्वं (ध्व) कौटिल्ये। परस्मैपद व. ध्वारयति ध्वारयतः ध्वारयन्ति स. ध्वारयेत् ध्वारयेताम् ध्वारयेयुः प. ध्वारयतु/ध्वारयतात् ध्वारयताम् ध्वारयन्तु ह्य. अध्वारयत् अध्वारयताम् अध्वारयन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy