SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ धातुरत्नाकर द्वितीय भाग अ. अदिध्वरत् अदिध्वरताम् अदिध्वरन् प. ध्वारयाञ्चकार ध्वारयाञ्चक्रतुः ध्वारयाञ्चक्रुः आ. ध्वार्यात् ध्वार्यास्ताम् ध्वार्यासुः श्व. ध्वारयिता ध्वारयितारौ ध्वारयितार: भ. ध्वारयिष्यति ध्वारयिष्यतः ध्वारयिष्यन्ति क्रि. अध्वारयिष्यत् अध्वारयिष्यताम् अध्वारयिष्यन् आत्मनेपद व. ध्वारयते ध्वारयेते ध्वारयन्ते स. ध्वारयेत ध्वारयेयाताम् ध्वारयेरन् प. ध्वारयताम् ध्वारयेताम् ध्वारयन्ताम् ह्य. अध्वारयत अध्वारयेताम् अध्वारयन्त अ. अदिध्वरत अदिध्वरेताम् अदिध्वरन्त प. ध्वारयाञ्चक्रे ध्वारयाञ्चक्राते ध्वारयाञ्चक्रिरे आ. ध्वारयिषीष्ट ध्वारयिषीयास्ताम् ध्वारयिषीरन् श्व. ध्वारयिता ध्वारयितारौ ध्वारयितार: भ. ध्वारयिष्यते ध्वारयिष्येते ध्वारयिष्यन्ते क्रि. अध्वारयिष्यत अध्वारयिष्येताम् अध्वारयिष्यन्त २४ व (व) कौटिल्ये। परस्मैपद व. ह्वारयति ह्वारयत: ह्वारयन्ति स. ह्वारयेत् ह्वारयेताम् हारयेयुः प. ह्वारयतु/हारयतात् ह्वारयताम् । ह्वारयन्तु ह्य. अह्वारयत् अह्वारयताम् अह्वारयन् अ. अजिह्वरत् अजिह्वरताम् अजिह्वरन् प. ह्वारयाञ्चकार ह्वारयाञ्चक्रतुः ह्वारयाञ्चक्रुः आ. ह्वार्यात् ह्वार्यास्ताम् ह्वार्यासुः श्व. ह्वारयिता ह्वारयितारौ ह्वारयितार: भ, वारयिष्यति ह्वारयिष्यतः ह्वारयिष्यन्ति क्रि. अह्वारयिष्यत् अह्वारयिष्यताम् अह्वारयिष्यन् आत्मनेपद व. ह्वारयते स. वारयेत ह्वारयेयाताम् ह्वारयेरन् प. ह्वारयताम् ह्वारयेताम् ह्वारयन्ताम् ह्य. अह्वारयत अह्वारयेताम् अह्वारयन्त अ. अजिह्वरत अजिह्वरेताम् अजिह्वरन्त प. ह्वारयाञ्चके ह्वारयाञ्चक्राते ह्वारयाञ्चक्रिरे आ. ह्वारयिषीष्ट ह्वारयिषीयास्ताम् ह्वारयिषीरन् श्व. ह्वारयिता ह्वारयितारौ ह्वारयितारः भ. हारयिष्यते ह्वारयिष्येते ह्वारयिष्यन्ते क्रि. अह्वारयिष्यत अह्वारयिष्येताम् अह्वारयिष्यन्त २५ सं (स) गतौ। परस्मैपद व. सारयति सारयत: सारयन्ति स. सारयेत् सारयेताम् सारयेयुः प. सारयतु/सारयतात् सारयताम् सारयन्तु ह्य. असारयत् असारयताम् असारयन् अ. असीसरत् असीसरताम् असीसरन् प. सारयाञ्चकार सारयाञ्चक्रतुः सारयाञ्चक्रुः आ. सार्यात् सार्यास्ताम् सार्यासुः श्व. सारयिता सारयितारौ सारयितार: भ. सारयिष्यति सारयिष्यतः सारयिष्यन्ति क्रि. असारयिष्यत् असारयिष्यताम् असारयिष्यन् आत्मनेपद व. सारयते सारयेते सारयन्ते स. सारयेत सारयेयाताम् सारयेरन् सारयताम् सारयेताम् सारयन्ताम् ह्य. असारयत असारयेताम् असारयन्त अ. असीसरत असीसरेताम् असीसरन्त प. सारयाञ्चक्रे सारयाञ्चक्राते सारयाञ्चक्रिरे आ. सारयिषीष्ट सारयिषीयास्ताम् सारयिषीरन् शु. सारयिता सारयितारौ सारयितार: भ, सारयिष्यते सारयिष्येते सारयिष्यन्ते क्रि. असारयिष्यत असारयिष्येताम् असारयिष्यन्त ह्वारयेते ह्वारयन्ते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy