SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण ) २६ ऋ (ऋ) प्रापणे च । चकाराद्गतौ । परस्मैपद व. अर्पयति अर्पयसि अर्पयामि स. अर्पयेत् अर्पयेः अर्पयेयम् प. अर्पयतु / अर्पयतात् अर्पयाणि ह्य. आर्पयत् आर्पय अर्पयताम् अर्पय/अर्पयतात् अर्पयतम् अर्पयाव आर्पयत आर्पयन् आर्पयतम् आर्पयत आर्पयाव आयाम आर्पिताम् आर्पिपन् आम् आर्पिपत आर्पिपाव आर्पिपाम आ. अया॑त् अप्यः आर्पयम् अ. आत्ि आर्पिप: आर्पिपम् प. अर्पयाञ्चकार अर्पयाञ्चकर्थ अर्पयाञ्चकार/चकर अर्पयाञ्चकृव अर्पयाम्बभूव/अर्पयामास असम् श्व अर्पयिता अर्पयतः अर्पयन्ति अर्पयथः अर्पयथ अर्पयाव: अर्पयामः अर्पयेताम् अर्पयेयुः अर्पयेत अर्पयेम अर्पयन्तु अर्पयत अर्पयाम अर्पयितासि अर्पयितास्मि भ. अर्पयिष्यति अर्पयिष्यसि अर्पयिष्यामि क्रि. आर्पयिष्यत् आर्पयिष्यः आर्पयिष्यम् अर्पयेतम् अर्पयेव Jain Education International अर्पयाञ्चक्रतुः अर्पयाञ्चक्रुः अर्पयाञ्चक्रथुः अर्पयाञ्चक्र अर्पयाम अर्यास्ताम् अया॑सुः अर्यास्तम् अर्यास्त अस्व अस्म अर्पयितारौ अर्पयितारः अर्पयितास्थः अर्पयितास्थ अर्पयितास्वः अर्पयितास्मः अर्पयिष्यतः अर्पयिष्यन्ति अर्पयिष्यथः अर्पयिष्यथ अर्पयिष्यावः अर्पयिष्यामः आर्पयिष्यताम् आर्पयिष्यन् आर्पयिष्यतम् आर्पयिष्यत आर्पयिष्याव आर्पयिष्याम व. अर्पयते अर्पयसे अर्पये स. अर्पयेत अर्पयेथाः अर्पयेय प. अर्पयताम् अर्पयस्व अर्पयै ह्य आर्पयत आर्पयथाः आर्पये अ. आर्पिपत आर्पिपथाः आर्पिपे प. अर्पयाञ्चक्रे आ. अर्पयिषीष्ट अर्पयिषीष्ठाः अर्पयिषीय श्व अर्पयिता अर्पयितासे अर्पयिताहे भ. अर्पयिष्यते अर्पयिष्यसे अर्पयिष्ये क्रि. आर्पयिष्यत अर्पयाञ्चकृषे अर्पयाञ्चक्रे अर्पयाम्बभूव/अर्पयामास आर्पयिष्यथाः आर्पयिष्ये आत्मनेपद अर्पयेते अर्पयन्ते अर्पयेथे अर्पयध्वे अर्पयावहे अर्पयाम अर्प अर्पयेरन् अर्पयेयाथाम् अर्पयेध्वम् अर्पयेवहि अर्पयेमहि अर्प अर्पयन्ताम् अर्पयध्वम् अर्पयाम है आर्पयन्त For Private & Personal Use Only अर्पयेथाम् अर्पयावहै आर्पयेताम् आर्पयेथाम् आर्पयध्वम् आर्पयावहि आर्पयामहि आर्पिताम् आर्पिपन्त आर्पिपेथाम् आर्पिपध्वम् आर्पिपा आर्पिपाहि अर्पयाञ्चक्राते अर्पयाञ्चक्रिरे अर्पयाञ्चक्राथे अर्पयाञ्चकृदवे अर्पयाञ्चकृवहे अर्पयाञ्चकृमहे अर्पयिषीयास्ताम् अर्पयिषीरन् अर्पयिषीयास्थाम् अर्पयिषीद्वम् अर्पयिषीध्वम् अर्पयिषीवहि अर्पयिषीमहि अर्पयितारौ अर्पयितारः अर्पयितासाथे अर्पयिताध्वे अर्पयितास्वहे अर्पयितास्महे अर्पयिष्येते अर्पयिष्यन्ते अर्पयिष्येथे अर्पयिष्यध्वे अर्पयिष्यावहे अर्पयिष्यामहे आर्पयिष्येताम् आर्पयिष्यन्त आर्पयिष्येथाम् आर्पयिष्यध्वम् आर्पयिष्यावहि आर्पयिष्यामहि 15 www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy