SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ धातुरलाकर द्वितीय भाग २७ तृ प्लवनतरणयोः। तारयन्ते तारयध्वे तारयसे तारयै परस्मैपद व. तारयति तारयतः तारयन्ति तारयसि तारयथः तारयथ तारयामि तारयावः तारयामः स. तारयेत् तारयेताम् तारयेयुः तारयः तारयेतम् तारयेत तारयेयम् तारयेव तारयेम तारयतु/तारयतात् तारयताम् तारयन्तु तारय/तारयतात् तारयतम् तारयत तारयाणि तारयाव तारयाम ह्य. अतारयत् अतारयताम् अतारयन् अतारयः अतारयतम् अतारयत अतारयम् अतारयाव अतारयाम अ. अतीतरत् अतीतरताम् अतीतरन् अतीतर: अतीतरतम् अतीतरत अतीतरम अतीतराव अतीतराम प. तारयाशकार तारयाञ्चक्रतुः तारयाञ्चक्रुः तारयाञ्चकर्थ तारयाञ्चक्रथुः तारयाञ्चक तारयाञ्चकार/चकर तारयाञ्चकृव तारयाञ्चकृम तारयाम्बभूव/तारयामास आ. तार्यात् तार्यास्ताम् तार्यासुः तार्यास्तम् तार्यास्त तार्यासम् तार्यास्व तार्यास्म श्व. तारयिता तारयितारौ तारयितारः तारयितासि तारयितास्थः तारयितास्थ तारयितास्मि तारयितास्वः तारयितास्मः भ. तारयिष्यति तारयिष्यतः तारयिष्यन्ति तारयिष्यसि तारयिष्यथ: तारयिष्यथ तारयिष्यामि तारयिष्याव: तारयिष्यामः क्रि. अतारयिष्यत् अतारयिष्यताम् अतारयिष्यन् अतारयिष्यः अतारयिष्यतम् अतारयिष्यत अतारयिष्यम् अतारयिष्याव अतारयिष्याम आत्मनेपद व. तारयते तारयेते तारयेथे तारये तारयावहे तारयामहे तारयेत तारयेयाताम् तारयेरन् तारयेथाः तारयेयाथाम् तारयेध्वम् तारयेय तारयेवहि तारयेमहि तारयताम् तारयेताम् तारयन्ताम् तारयस्व तारयेथाम् तारयध्वम् तारयावहै तारयामहै ह्य. अतारयत अतारयेताम् अतारयन्त अतारयथाः अतारयेथाम् अतारयध्वम् अतारये अतारयावहि अतारयामहि अ. अतीतरत अतीतरेताम् अतीतरन्त अतीतरथाः अतीतरेथाम् अतीतरध्वम् अतीतरे अतीतरावहि अतीतरामहि प. तारयाञ्चके तारयाञ्चक्राते तारयाञ्चक्रिरे तारयाञ्चकृषे तारयाञ्चक्राथे तारयाञ्चकृट्वे तारयाञ्चक्रे तारयाञ्चकृवहे तारयाञ्चकृमहे तारयाम्बभूव/तारयामास आ. तारयिषीष्ट तारयिषीयास्ताम् तारयिषीरन् तारयिषीष्ठाः तारयिषीयास्थाम् तारयिषीदवम् तारयिषीध्वम् तारयिषीय तारयिषीवहि तारयिषीमहि श्व. तारयिता तारयितारौ तारयितारः तारयितासे तारयितासाथे तारयिताध्वे तारयिताहे तारयितास्वहे तारयितास्महे भ. तारयिष्यते तारयिष्यते । तारयिष्यन्ते तारयिष्यसे तारयिष्येथे तारयिष्यध्वे तारयिष्ये तारयिष्यावहे तारयिष्यामहे क्रि. अतारयिष्यत अतारयिष्येताम् अतारयिष्यन्त अतारयिष्यथाः अतारयिष्येथाम् अतारयिष्यध्वम् अतारयिष्ये अतारयिष्यावहि अतारयिष्यामहि तार्याः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy