SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण ) व. धापयति धापयन्ति स. धापयेत् धापयेयुः प. धापयतु / धापयतात् धापयताम् धापयन्तु अधापयन् अदीधपन् ह्य. अधापयत् अ. अदीधपत् प. धापयाञ्चकार आ. धाप्यात् श्व. धापयिता भ. धापयिष्यति क्रि. अधापयिष्यत् व. धापयते स. धापयेत प. धापयताम् हा. अधापयत अ. अदीधपत प. धापयाञ्चक्रे आ. धापयिषीष्ट श्व. धापयिता भ. धापयिष्यते क्रि. अधापयिष्यत व. दापयति दापयसि दापयामि स. दापयेत् दापयेः दापयेयम् २८ वें (धे) पाने। परस्मैपद Jain Education International धापयतः धापयेताम् अधापयताम् अदीधपताम् धापयाञ्चक्रतुः धापयाञ्चक्रुः धाप्यास्ताम् धाप्यासुः धापयितारौ धापयितार: धापयिष्यतः धापयिष्यन्ति अधापयिष्यताम् अधापयिष्यन् आत्मनेपद धापयेते धापयन्ते धापयेयाताम् धापयेरन् धापयेताम् धापयन्ताम् अधापयेताम् अधापयन्त अदीधपेताम् अदीधपन्त धापयाञ्चक्राते धापयाञ्चक्रिरे धापयिषीयास्ताम् धापयिषीरन् धापयितारौ धापयितारः धापयिष्येते धापयिष्यन्ते अधापयिष्येताम् अधापयिष्यन्त ।। ऐदन्ता एकविंशतिः ॥ २९ दैव् (दै) शोधने। परस्मैपद दापयतः दापयथः दापयावः दापयेताम् दापयेतम् दापयेव दापयन्ति दापयथ दापयामः दापयेयुः दापयेत दापयेम प दापयतु / दापयतात् दापयताम् दापय/दापयतात् दापयतम् दापयाव दापयानि ह्य. अदापयत् अदापयः अदापयम् अ. अदीदपत् अदीदपः अदीपम् प. दापयाञ्चकार दापयाञ्चकर्थ आ. दाप्यात् दाप्याः दाप्यासम् दापयाञ्चकार/चकर दापयाञ्चकृव दापयाम्बभूव / दापयामास श्व. दापयिता दापयितासि दापयितास्मि भ. दापयिष्यति दापयिष्यसि दापयिष्यामि क्रि. अदापयिष्यत् अदापयिष्यः अदापयिष्यम् व. दापय दापयसे दापये स. दापयेत दापयेथाः दापयेय दापयन्तु दापयत दापयाम अदापयताम् अदापयन् अदापयतम् अदापयत अशपयाव अदापयाम अददताम् अदीदपन् अदोदपतम् अदीदपत अदीदपाव अदीदपाम प दापयताम् दापयस्व For Private & Personal Use Only दापयाञ्चक्रतुः दापयाञ्चक्रुः दापयाञ्चक्रथुः दापयाञ्चक्र दापयाञ्चकृम दाप्यास्ताम् दाप्यासुः दाप्यास्तम् दाप्यास्त दाप्यास्व दाप्यास्म दापयितारौ दापयितारः दापयितास्थः दापयितास्थ दापयितास्वः दापयितास्मः दापयिष्यतः दापयिष्यन्ति दापयिष्यथः दापयिष्यथ दापयिष्यावः दापयिष्यामः अदापयिष्यताम् अदापयिष्यन् अदापयिष्यतम् अदापयिष्यत अदापयिष्याव अदापयिष्याम आत्मनेपद दापयेते दापयेथे दापयावहे दापयन्ते दापयध्वे दापयामहे दापयेयाताम् दापयेरन् दापयेयाथाम् दापयेध्वम् दापयेवहि दापयेमहि दापयेताम् दापयन्ताम् दापयेथाम् दापयध्वम् 17 www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy