SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ 18 दापयै ह्य. अदापयत अदापयथाः अदापये अ. अदीदपत अदीदपथाः अदीदपे प. दापयाञ्चक्रे दापयाञ्चकृषे दापयाञ्चक्रे दापयाम्बभूव / दापयामास आ. दापयिषीष्ट दापयिषीष्ठाः दापयिषीय श्व. दापयिता दापयितासे दापयिताहे भ. दापयिष्यते दापयिष्यसे दापयिष्ये क्रि. अदापयिष्यत अदापयिष्यथाः अदापयिष्ये दापया है अदापयेताम् अदापयन्त अदापयेथाम् अदापयावहि अदीदपेताम् अदीदपन्त अदीदपेथाम् अदीदपध्वम् अदीदपावहि अदीदपामहि दापयाञ्चक्राते दापयाञ्चक्रिरे दापयाञ्चक्राथे दापयाञ्चकृवे दापयाञ्चकृवहे दापयाञ्चकृमहे ह्य अध्यापयत् अ. अदिध्यपत् प. ध्यापयाञ्चकार आ. ध्याप्यात् Jain Education International अदापयध्वम् अदापयामहि दापयिषीयास्ताम् दापयिषीरन् दापयिषीयास्थाम् दापयिषीवम् दापयिषीध्वम् दापयिषीवहि दापयिषीमहि ३० ध्यै (ध्यै) चिन्तायाम् । परस्मैपद ध्यापयतः ध्यापयेताम् व. ध्यापयति स. ध्यापयेत् प. ध्यापयतु /ध्यापयतात् ध्यापयताम् अध्यापयताम् अदिध्यपताम् ध्यापयन्ति ध्यापयेयुः दापयिता दापयितार: दापयितासाथे दापयिताध्वे दापयितास्वहे दापयितास्महे दापयिष्येते दापयिष्यन्ते दापयिष्येथे दापयिष्यध्वे दापयिष्यावहे दापयिष्यामहे ह्य. अग्लापयत् अदापयिष्येताम् अदापयिष्यन्त अ. अजिग्लपत् अदापयिष्येथाम् अदापयिष्यध्वम् प. ग्लापयाञ्चकार अदापयिष्यावहि अदापयिष्यामहि ध्यापयन्तु अध्यापयन् अदिध्यपन् श्व. ध्यापयिता भ. ध्यायिष्यति क्रि. अध्यापयिष्यत् ध्यापयाञ्चक्रतुः ध्यापयाञ्चक्रुः ध्याप्यास्ताम् ध्याप्यासुः व. ध्यापयते स. ध्यापयेत प. ध्यापयताम् ह्य अध्यापयत अ. अदिध्यपत प. ध्यापयाञ्चक्रे आ. ध्यापयिषीष्ट श्व. ध्यापयिता भ. ध्यापयिष्यते क्रि. अध्यापयिष्यत आ. ग्लाप्यात् श्व. ग्लापयिता व. ग्लापयति ग्लापयतः स. ग्लापयेत् ग्लापयेताम् प. ग्लापयतु / ग्लापयतात् ग्लापयताम् भ. ग्लापयिष्यति क्रि. अग्लापयिष्यत् व. ग्लापयते स. ग्लापयेत प. ग्लापयताम् ३१ ग्लैं (ग्लै) हर्षक्षये। परस्मैपद ह्य. अग्लापयत अ. अजिग्लपत प. ग्लापयाञ्चक्रे धातुरत्नाकर द्वितीय भाग ध्यापयितारौ ध्यापयितारः ध्यापयिष्यतः ध्यापयिष्यन्ति अध्यापयिष्यताम् अध्यापयिष्यन् आत्मनेपद ध्यापयेते ध्यापयन्ते ध्यापयेयाताम् ध्यापयेरन् ध्यापयेताम् ध्यापयन्ताम् अध्यापयेताम् अध्यापयन्त अदिध्यपेताम् अदिध्यपन्त ध्यापयाञ्चक्राते ध्यापयाञ्चक्रिरे ध्यापयिषीयास्ताम् ध्यापयिषीरन् ध्यापयितारौ ध्यापयितारः ध्यापयिष्येते ध्यापयिष्यन्ते अध्यापयिष्येताम् अध्यापयिष्यन्त For Private & Personal Use Only ग्लापयन्ति ग्लापयेयुः ग्लापयन्तु अग्लापयताम् अग्लापयन् अजिग्लपताम् अजिग्लपन् ग्लापयाञ्चक्रतुः ग्लापयाञ्चक्रुः ग्लाप्यास्ताम् ग्लाप्यासुः ग्लापयितारौ ग्लापयितारः ग्लापयिष्यतः ग्लापयिष्यन्ति अग्लापयिष्यताम् अग्लापयिष्यन् आत्मनेपद ग्लापयेते ग्लापयन्ते ग्लापयेयाताम् ग्लापयेरन् ग्लापयेताम् ग्लापयन्ताम् अग्लापयेताम् अग्लापयन्त अजिग्लपेताम् अजिग्लपन्त ग्लायाञ्चक्राते ग्लापयाञ्चक्रिरे www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy