SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) आ. ग्लापयिषीष्ट ग्लापयिषीयास्ताम् ग्लापयिषीरन् श्व. ग्लापयिता ग्लापयितारौ ग्लापयितार: भ. ग्लापयिष्यते ग्लापयिष्येते ग्लापयिष्यन्ते क्रि. अग्लापयिष्यत अग्लापयिष्येताम् अग्लापयिष्यन्त ___ ३२ म्लैं (म्ल) गात्रविनामे। ह्य. अद्यापयत् अद्यापयताम् अद्यापयन् अ. अदिद्यपत् अदिद्यपताम् अदिद्यपन् प. द्यापयाञ्चकार द्यापयाञ्चक्रतुः द्यापयाञ्चक्रुः आ. द्याप्यात् द्याप्यास्ताम् द्याप्यासुः श्व. द्यापयिता द्यापयितारौ द्यापयितार: भ. द्यापयिष्यति धापयिष्यतः द्यापयिष्यन्ति क्रि. अद्यापयिष्यत् अद्यापयिष्यताम् अद्यापयिष्यन् आत्मनेपद व. धापयते द्यापयेते द्यापयन्ते स. द्यापयेत द्यापयेयाताम् द्यापयेरन् प. द्यापयताम् द्यापयेताम् द्यापयन्ताम् ह्य. अद्यापयत अद्यापयेताम् अद्यापयन्त अ. अदिद्यपत अदिद्यपेताम् अदिद्यपन्त प. द्यापयाञ्चके द्यापयाञ्चक्राते द्यापयाञ्चक्रिरे आ. द्यापयिषीष्ट द्यापयिषीयास्ताम् द्यापयिषीरन् श्व. द्यापयिता द्यापयितारौ द्यापयितारः भ. द्यापयिष्यते द्यापयिष्येते द्यापयिष्यन्ते क्रि. अद्यापयिष्यत अद्यापयिष्येताम् अद्यापयिष्यन्त ३४ ३ () स्वपने। परस्मैपद व. म्लापयति म्लापयतः म्लापयन्ति स. म्लापयेत् म्लापयेताम् म्लापयेयुः प. म्लापयतु/म्लापयतात् म्लापयताम् म्लापयन्तु ह्य. अम्लापयत् अम्लापयताम् अम्लापयन् अ. अमिम्लपत् अमिम्लपताम् अमिम्लपन् प. म्लापयाञ्चकार म्लापयाञ्चक्रतुः म्लापयाञ्चक्रुः आ. म्लाप्यात् म्लाप्यास्ताम् म्लाप्यासुः श्व. म्लापयिता म्लापयितारौ म्लापयितार: भ. म्लापयिष्यति म्लापयिष्यतः म्लापयिष्यन्ति क्रि. अम्लापयिष्यत् अम्लापयिष्यताम् अम्लापयिष्यन् आत्मनेपद व. म्लापयते म्लापयेते म्लापयन्ते स. म्लापयेत म्लापयेयाताम् म्लापयेरन् प. म्लापयताम् म्लापयेताम् म्लापयन्ताम् ह्य. अम्लापयत अम्लापयेताम् अम्लापयन्त अ. अमिम्लपत अमिम्लपेताम् अमिम्लपन्त प. म्लापयाञ्चके म्लापयाञ्चक्राते म्लापयाञ्चक्रिरे आ. म्लापयिषीष्ट म्लापयिषीयास्ताम् म्लापयिषीरन् श्व. म्लापयिता म्लापयितारौ म्लापयितारः भ. म्लापयिष्यते म्लापयिष्येते म्लापयिष्यन्ते क्रि. अम्लापयिष्यत अम्लापयिष्येताम् अम्लापयिष्यन्त ३३ . (द्यै) न्यक्करणे। परस्मैपद व. द्यापयति द्यापयतः द्यापयन्ति स. द्यापयेत् द्यापयेताम् द्यापयेयुः प. द्यापयतु/द्यापयतात् द्यापयताम् द्यापयन्तु परस्मैपद व. द्रापयति द्रापयतः द्रापयन्ति स. द्रापयेत् द्रापयेताम् द्रापयेयुः प. द्रापयतु/द्रापयतात् द्रापयताम् द्रापयन्तु ह्य. अद्रापयत् अद्रापयताम् अद्रापयन् अ. अदिद्रपत् अदिद्रपताम् अदिद्रपन् प. द्रापयाञ्चकार द्रापयाञ्चक्रतुः द्रापयाञ्चक्रुः आ. द्राप्यात् द्राप्यास्ताम् द्राप्यासुः श्व. द्रापयिता द्रापयितारौ द्रापयितारः भ. द्रापयिष्यति द्रापयिष्यतः द्रापयिष्यन्ति क्रि. अद्रापयिष्यत् अद्रापयिष्यताम् अद्रापयिष्यन् आत्मनेपद व, द्रापयते द्रापयेते द्रापयन्ते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy