SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ धातुरत्नाकर द्वितीय भाग ३६ कै (कै) शब्द। IFFल 5 स. द्रापयेत द्रापयेयाताम् द्रापयेरन् प. द्रापयताम् द्रापयेताम् द्रापयन्ताम् ह. अद्रापयत अद्रापयेताम् अद्रापयन्त अ. अदिद्रपत अदिद्रपेताम् अदिद्रपन्त प. द्रापयाञ्चके द्रापयाञ्चक्राते आ. द्रापयिषीष्ट द्रापयिषीयास्ताम् द्रापयिषीरन् श्व. द्रापयिता द्रापयितारौ द्रापयितारः भ. द्रापयिष्यते द्रापयिष्येते द्रापयिष्यन्ते क्रि. अदापयिष्यत अद्रापयिष्येताम् अद्रापयिष्यन्त ३५ . (धै) तृप्तौ। परस्मैपद व. ध्रापयति ध्रापयतः ध्रापयन्ति स. ध्रापयेत् ध्रापयेताम ध्रापयेयुः प. ध्रापयतु/ध्रापयतात् ध्रापयताम् ध्रापयन्तु ह्य. अध्रापयत् अध्रापयताम् अध्रापयन् अ. अदिध्रपत् अदिध्रपताम् अदिध्रपन् प. ध्रापयाञ्चकार ध्रापयाञ्चक्रतुः ध्रापयाञ्चक्रुः आ. ध्राप्यात् ध्राप्यास्ताम् ध्राप्यासुः श्व. ध्रापयिता ध्रापयितारौ ध्रापयितारः भ. ध्रापयिष्यति ध्रापयिष्यतः ध्रापयिष्यन्ति क्रि. अध्रापयिष्यत् अध्रापयिष्यताम् अध्रापयिष्यन् आत्मनेपद व. ध्रापयते ध्रापयेते ध्रापयन्ते स. ध्रापयेत ध्रापयेयाताम् ध्रापयेरन् प. भ्रापयताम् ध्रापयेताम् ध्रापयन्ताम् ह्य. अध्रापयत अध्रापयेताम अध्रापयन्त अ. अदिध्रपत अदिध्रपेताम् अदिध्रपन्त प. ध्रापयाञ्चके ध्रापयाञ्चक्राते ध्रापयाञ्चक्रिरे आ. ध्रापयिषीष्ट ध्रापयिषीयास्ताम् ध्रापयिषीरन् श्व. ध्रापयिता ध्रापयितारौ ध्रापयितारः भ. ध्रापयिष्यते ध्रापयिष्येते ध्रापयिष्यन्ते क्रि. अध्रापयियत अध्रापयिष्येताम् अध्रापयिष्यन्त परस्मैपद व. कापयति कापयत: कापयन्ति स. कापयेत् कापयेताम् कापयेयुः प. कापयतु/कापयतात् कापयताम् कापयन्तु ह्य. अकापयत् अकापयताम् अकापयन् अ. अचीकपत् अचीकपताम् अचीकपन् प. कापयाञ्चकार कापयाञ्चक्रतुः कापयाञ्चक्रुः आ. काप्यात् काप्यास्ताम् काप्यासुः श्व. कापयिता कापयितारौ कापयितारः भ. कापयिष्यति कापयिष्यतः कापयिष्यन्ति क्रि. अकापयिष्यत् अकापयिष्यताम् अकापयिष्यन् आत्मनेपद व. कापयते कापयेते कापयन्ते स. कापयेत कापयेयाताम् कापयेरन प. कापयताम् कापयेताम् कापयन्ताम् ह्य. अकापयत अकापयेताम् अकापयन्त अ. अचीकपत अचीकपेताम् अचीकपन्त प. कापयाञ्चके कापयाञ्चक्राते कापयाञ्चक्रिरे आ. कापयिषीष्ट कापयिषीयास्ताम् कापयिषीरन् श्व. कापयिता कापयितारौ कापयितारः भ. कापयिष्यते कापयिष्येते कापयिष्यन्ते क्रि. अकापयिष्यत अकापयिष्येताम अकापयिष्यन्त ३७ - (ग) शब्दे। अ परस्मैपद व. गापयति गापयतः .. गापयन्ति स. गापयेत् गापयेताम् गापयेयुः प. गापयतु/गापयतात् गापयताम् गापयन्तु ह्य. अगापयत् अगापयताम् अगापयन् अ. अजीगपत् अजीगपताम् अजीगपन् प. गापयाञ्चकार गापयाञ्चक्रतुः गापयाञ्चक्रुः आ. गाप्यात् गाप्यास्ताम् गाप्यासुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy