SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) आ. रापयिषीष्ट रापयिषीयास्ताम् रापयिषीरन् श्व. रापयिता रापयितारौ रापयितार: भ. रापयिष्यते रापयिष्येते रापयिष्यन्ते क्रि. अरापयिष्यत अरापयिष्येताम् अरापयिष्यन्त ३९ ष्टय (ष्ट्यै) संघाते च। चकाराच्छब्दे। श्व. गापयिता गापयितारौ गापयितारः भ. गापयिष्यति गापयिष्यतः गापयिष्यन्ति क्रि. अगापयिष्यत् अगापयिष्यताम् अगापयिष्यन् आत्मनेपद व. गापयते गापयेते गापयन्ते स. गापयेत गापयेयाताम् गापयेरन् प. गापयताम् गापयेताम् गापयन्ताम् ह्य. अगापयत अगापयेताम् अगापयन्त अ. अजीगपत अजीगपेताम् अजीगपन्त प. गापयाञ्चक्रे गापयाञ्चक्राते गापयाञ्चक्रिरे आ. गापयिषीष्ट गापयिषीयास्ताम् गापयिषीरन् श्व. गापयिता गापयितारौ गापयितार: भ. गापयिष्यते गापयिष्येते गापयिष्यन्ते क्रि. अगापयिष्यत अगापयिष्येताम् अगापयिष्यन्त ३८ % (रै) शब्दे। परस्मैपद व. रापयति रापयत: रापयन्ति स. रापयेत् रापयेताम् रापयेयुः प. रापयतु/रापयतात् रापयन्तु ह्य. अरापयत् अरापयताम् अरापयन् अ. अरीरपत् अरीरपताम् अरीरपन् प. रापयाञ्चकार रापयाञ्चक्रतुः रापयाञ्चक्रुः आ. राप्यात् राप्यास्ताम् राप्यासुः श्व. रापयिता रापयितारौ रापयितारः भ. रापयिष्यति रापयिष्यतः रापयिष्यन्ति क्रि. अरापयिष्यत् अरापयिष्यताम् अरापयिष्यन् आत्मनेपद व. रापयते रापयेते रापयन्ते स. रापयेत रापयेयाताम् रापयेरन् प. रापयताम् रापयेताम् रापयन्ताम् ह्य. अरापयत अरापयेताम् अरापयन्त अ. अरीरपत अरीरपेताम् अरीरपन्त प. रापयानके रापयाञ्चक्राते रापयाञ्चक्रिरे परस्मैपद व. ष्ट्यापयति ष्ट्यापयतः ष्ट्यापयन्ति स. ष्ट्यापयेत् ष्ट्यापयेताम् ष्ट्यापयेयुः प. ष्ट्यापयतु/ष्ट्यापयतात् ष्ट्यापयताम् ष्ट्यापयन्तु ह्य. अष्ट्यापयत् अष्ट्यापयताम् अष्ट्यापयन् अ. अतिष्ट्यपत् अतिष्ट्यपताम् अतिष्ट्यपन् प. ष्ट्यापयाञ्चकार ष्ट्यापयाञ्चक्रतुः ष्ट्यापयाञ्चक्रुः आ. ष्ट्याप्यात् ष्ट्याप्यास्ताम् ष्ट्याप्यासुः श्व. ष्ट्यापयिता ष्ट्यापयितारौ ष्ट्यापयितार: भ. ष्ट्यापयिष्यति ष्ट्यापयिष्यतः ष्ट्यापयिष्यन्ति क्रि. अष्ट्यापयिष्यत् अष्ट्यापयिष्यताम् अष्ट्यापयिष्यन् आत्मनेपद व. ष्ट्यापयते ष्ट्यापयेतेष्ट्यापयन्ते स. ष्ट्यापयेत ष्ट्यापयेयाताम् ष्ट्यापयेरन् प. ष्ट्यापयताम् ष्ट्यापयेताम् ष्ट्यापयन्ताम् ह्य. अष्ट्यापयत अष्ट्यापयेताम् अष्ट्यापयन्त अ. अतिष्ट्यपत अतिष्ट्यपेताम् अतिष्टयपन्त प. ष्ट्यापयाञ्चके ष्ट्यापयाञ्चक्राते ष्ट्यापयाञ्चक्रिरे आ. ष्ट्यापयिषीष्ट ष्ट्यापयिषीयास्ताम् ष्ट्यापयिषीरन् श्व. ष्ट्यापयिता ष्ट्यापयितारौ ष्ट्यापयितार: भ. ष्ट्यापयिष्यते ष्ट्यापयिष्येते ष्ट्यापयिष्यन्ते क्रि, अष्ट्यापयिष्यत अष्ट्यापयिष्येताम् अष्ट्यापयिष्यन्त ४० स्त्ौं (स्त्यै) संघाते च। चकाराच्छब्दे। परस्मैपद व. स्त्यापयति स्त्यापयतः स्त्यापयन्ति स. स्त्यापयेत् स्त्यापयेताम् स्त्यापयेयुः प. स्त्यापयतु/स्त्यापयतात् स्त्यापयताम् स्त्यापयन्तु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy