SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ धातुरत्नाकर द्वितीय भाग प. ख्यापयताम् ख्यापयेताम् ख्यापयन्ताम् ह्य. अख्यापयत अख्यापयेताम् अख्यापयन्त अ. अचिख्यपत अचिख्यपेताम् अचिख्यपन्त प. ख्यापयाञ्चके ख्यापयाञ्चक्राते ख्यापयाञ्चक्रिरे आ. ख्यापयिषीष्ट ख्यापयिषीयास्ताम् ख्यापयिषीरन् श्व. ख्यापयिता ख्यापयितारौ ख्यापयितार: भ. ख्यापयिष्यते ख्यापयिष्येते ख्यापयिष्यन्ते क्रि. अख्यापयिष्यत अख्यापयिष्येताम् अख्यापयिष्यन्त ४२ . (१) क्षये। मल ह्य. अस्त्यापयत् अस्त्यापयताम् अस्त्यापयन् अ. अतिस्त्यपत् अतिस्त्यपताम् अतिस्त्यपन् प. स्त्यापयाञ्चकार स्त्यापयाञ्चक्रतुः स्त्यापयाञ्चक्रुः आ. स्त्याप्यात् स्त्याप्यास्ताम् स्त्याप्यासुः श्व. स्त्यापयिता स्त्यापयितारौ स्त्यापयितार: भ. स्त्यापयिष्यति स्त्यापयिष्यतः स्त्यापयिष्यन्ति क्रि. अस्त्यापयिष्यत् अस्त्यापयिष्यताम् अस्त्यापयिष्यन् आत्मनेपद व. स्त्यापयते स्त्यापयेते स्त्यापयन्ते स. स्त्यापयेत स्त्यापयेयाताम् स्त्यापयेरन् स्त्यापयताम् स्त्यापयेताम् स्त्यापयन्ताम् ह्य. अस्त्यापयत अस्त्यापयेताम् अस्त्यापयन्त अ. अतिस्त्यपत अतिस्त्यपेताम् अतिस्त्यपन्त प. स्त्यापयाञ्चक्रे स्त्यापयाञ्चक्राते स्त्यापयाञ्चक्रिरे आ. स्त्यापयिषीष्ट स्त्यापयिषीयास्ताम् स्त्यापयिषीरन् २. स्त्यापयिता स्त्यापयितारौ स्त्यापयितार: भ. स्त्यापयिष्यते स्त्यापयिष्येते स्त्यापयिष्यन्ते क्रि, अस्त्यापयिष्यत अस्त्यापयिष्येताम्अस्त्यापयिष्यन्त ४१ ख्य (ख्यै) खदने। परस्मैपद व. ख्यापयति ख्यापयत: ख्यापयन्ति स. ख्यापयेत् ख्यापयेताम् ख्यापयेयुः प. ख्यापयतु/ख्यापयतात् ख्यापयताम् ख्यापयन्तु ह्य. अख्यापयत् अख्यापयताम् अख्यापयन् अ. अचिख्यपत् अचिख्यपताम् अचिख्यपन् प. ख्यापयाञ्चकार ख्यापयाञ्चक्रतुः ख्यापयाञ्चक्रुः आ. ख्याप्यात् ख्याप्यास्ताम् ख्याप्यासुः श्व. ख्यापयिता ख्यापयितारौ ख्यापयितार: भ. ख्यापयिष्यति ख्यापयिष्यतः ख्यापयिष्यन्ति क्रि. अख्यापयिष्यत् अख्यापयिष्यताम् अख्यापयिष्यन् आत्मनेपद व. ख्यापयते ख्यापयेते ख्यापयन्ते स. ख्यापयेत ख्यापयेयाताम् ख्यापयेरन् परस्मैपद व. क्षापयति क्षापयतः क्षापयन्ति स. क्षापयेत् क्षापयेताम् क्षापयेयुः प. क्षापयतु/क्षापयतात् क्षापयताम् क्षापयन्तु ह्य. अक्षापयत् अक्षापयताम् अक्षापयन् अ. अचिक्षपत् अचिक्षपताम् अचिक्षपन् प. क्षापयाञ्चकार क्षापयाञ्चक्रतुः क्षापयाञ्चक्रुः आ. क्षाप्यात् क्षाप्यास्ताम् क्षाप्यासुः श्व. क्षापयिता क्षापयितारौ क्षापयितार. भ. क्षापयिष्यति क्षापयिष्यतः क्षापयिष्यन्ति क्रि. अक्षापयिष्यत् अक्षापयिष्यताम् अक्षापयिष्यन् आत्मनेपद व. क्षापयते क्षापयेते क्षापयन्ते स. क्षापयेत क्षापयेयाताम् क्षापयेरन् प. क्षापयताम् क्षापयेताम् क्षापयन्ताम् ह्य. अक्षापयत अक्षापयेताम् अक्षापयन्त अ. अचिक्षपत अचिक्षपेताम् अचिक्षपन्त प. क्षापयाञ्चके क्षापयाञ्चक्राते क्षापयाश्चक्रिरे आ. क्षापयिषीष्ट क्षापयिषीयास्ताम् क्षापयिषीरन् श्व. क्षापयिता क्षापयितारौ क्षापयितारः भ. क्षापयिष्यते क्षापयिष्येते क्षापयिष्यन्ते क्रि. अक्षापयिष्यत अक्षापयिष्येताम् अक्षापयिष्यन्त Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy