SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 23 ४३ जै (जै) क्षये। जापयेयुः परस्मैपद व. जापयति जापयतः जापयन्ति स. जापयेत् जापयेताम् प. जापयतु/जापयतात् जापयताम् जापयन्तु ह्य. अजापयत् अजापयताम् अजापयन् अ. अजीजपत् अजीजपताम् अजीजपन् प. जापयाञ्चकार जापयाञ्चक्रतुः जापयाञ्चक्रुः आ. जाप्यात् जाप्यास्ताम् जाप्यासुः श्व. जापयिता जापयितारौ जापयितार: भ. जापयिष्यति जापयिष्यतः जापयिष्यन्ति क्रि. अजापयिष्यत् अजापयिष्यताम् अजापयिष्यन् आत्मनेपद व. जापयते जापयेते जापयन्ते स. जापयेत जापयेयाताम् जापयेरन् प. जापयताम् जापयेताम् जापयन्ताम् ह्य. अजापयत अजापयेताम् अजापयन्त अ. अजीजपत अजीजपेताम् अजीजपन्त प. जापयाञ्चके जापयाञ्चक्राते जापयाञ्चक्रिरे आ. जापयिषीष्ट जापयिषीयास्ताम् जापयिषीरन् श्व. जापयिता जापयितारौ जापयितारः भ. जापयिष्यते जापयिष्येते जापयिष्यन्ते क्रि. अजापयिष्यत अजापयिष्येताम् अजापयिष्यन्त ४४ सैं (सै) क्षये। भ. साययिष्यति साययिष्यतः साययिष्यन्ति क्रि. असाययिष्यत् असाययिष्यताम् असाययिष्यन् आत्मनेपद व. साययते साययेते साययन्ते स. साययेत साययेयाताम् साययेरन् प. साययताम् साययेताम् साययन्ताम् ह्य. असाययत असाययेताम् असाययन्त अ. असीसयत असीसयेताम् असीसयन्त प. साययाञ्चके साययाञ्चक्राते साययाञ्चक्रिरे आ. साययिषीष्ट साययिषीयास्ताम् साययिषीरन् श्व. साययिता साययितारौ साययितार: भ. साययिष्यते साययिष्येते साययिष्यन्ते क्रि. असाययिष्यत ___असाययिष्येताम् असाययिष्यन्त ४५ (स्र) पाके। परस्मैपद व. सापयति सापयतः सापयन्ति स. स्रापयेत् स्रापयेताम् स्रापयेयुः प. सापयतु/स्रापयतात् सापयताम् सापयन्तु ह्य. अस्रापयत् अस्रापयताम् अस्रापयन् अ. असिस्रपत् असिस्रपताम् असिस्रपन् प. सापयाञ्चकार स्रापयाञ्चक्रतुः स्रापयाञ्चक्रुः आ. स्राप्यात् साप्यास्ताम् साप्यासुः श्व. सापयिता सापयितारौ स्रापयितार: भ. सापयिष्यति सापयिष्यतः सापयिष्यन्ति क्रि. अत्रापयिष्यत् अस्रापयिष्यताम् अस्रापयिष्यन आत्मनेपद व. सापयते स्रापयेते स्रापयन्ते स. स्रापयेत स्रापयेयाताम् सापयेरन् प. स्रापयताम् स्रापयेताम् सापयन्ताम् ह्य. अत्रापयत अस्रापयेताम् अस्रापयन्त अ. असिस्रपत असिस्रपेताम् असिस्रपन्त प. स्रापयाञ्चके स्रापयाञ्चक्राते स्रापयाञ्चक्रिरे आ. सापयिषीष्ट स्रापयिषीयास्ताम् तापयिषीरन् परस्मैपद व. साययति साययतः साययन्ति स. साययेत् साययेताम् साययेयुः प. साययतु/साययतात् साययताम् साययन्तु ह्य. असाययत् असाययताम् असाययन् अ. असीसयत् असीसयताम् असीसयन् प. साययाञ्चकार साययाञ्चक्रतुः साययाञ्चक्रुः आ. साय्यात् साय्यास्ताम् साय्यासुः व. साययिता साययितारौ साययितारः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy