SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ धातुरलाकर द्वितीय भाग तारा श्व. सापयिता स्रापयितारौ सापयितारः भ. स्रापयिष्यते सापयिष्येते सापयिष्यन्ते क्रि. अस्रापयिष्यत अत्रापयिष्येताम अस्त्रापयिष्यन्त ४६ (8) पाके। पाकादन्यत्र। परस्मैपद व. श्रापयति श्रापयतः श्रापयन्ति स. श्रापयत् श्रापयेताम् श्रापयेयुः प. श्रापयतु/श्रापयतात् श्रापयताम् श्रापयन्तु ह्य. अश्रापयत् अश्रापयताम् अश्रापयन् अ. अशिश्रपत् अशिश्रपताम् अशिश्रपन् प. श्रापयाञ्चकार श्रापयाञ्चक्रतुः श्रापयाञ्चक्रुः आ. श्राप्यात् श्राप्यास्ताम् श्राप्यासुः श्र. श्रापयिता श्रापयितारौ श्रापयितारः भ. श्रापयिष्यति श्रापयिष्यतः श्रापयिष्यन्ति क्रि. अश्रापयिष्यत् अश्रापयिष्यताम् अश्रापयिष्यन् आत्मनेपद व. श्रापयते श्रापयेते श्रापयन्ते स. श्रापयत श्रापयेयाताम् श्रापयेरन् श्रापयताम् श्रापयेताम् श्रापयन्ताम् ह्य. अश्रापयत अश्रापयेताम् अश्रापयन्त अ. अशिश्रपत अशिश्रपेताम् अशिश्रपन्त प. श्रापयाञ्चक्रे श्रापयाञ्चक्राते श्रापयाञ्चक्रिरे आ. श्रापयिषीष्ट श्रापयिषीयास्ताम् श्रापयिषीरन् श्व. श्रापयिता श्रापयितारौ श्रापयितारः भ. श्रापयिष्यते श्रापयिष्येते श्रापयिष्यन्ते क्रि. अश्रापयिष्यत अश्रापयिष्येताम् अश्रापयिष्यन्त ४७ मैं (पै) शोषणे। परस्मैपद अ. अपीपयत् अपीपयताम् अपीपयन् प. पाययाञ्चकार पाययाञ्चक्रतुः पाययाञ्चक्रुः आ. पाय्यात् पाय्यास्ताम् पाय्यासुः श्व. पाययिता पाययितारौ पाययितारः भ. पाययिष्यति पाययिष्यतः पाययिष्यन्ति क्रि. अपाययिष्यत् अपाययिष्यताम् अपाययिष्यन् आत्मनेपद व. पाययते पाययेते पाययन्ते स. पाययेत पाययेयाताम् पाययेरन् प. पाययताम् पाययेताम् पाययन्ताम् ह्य. अपाययत अपाययेताम् अपाययन्त अ. अपीपयत अपीपयेताम अपीपयन्त प. पाययाञ्चक्रे पाययाञ्चक्राते पाययाञ्चक्रिरे आ. पाययिषीष्ट पाययिषीयास्ताम् पाययिषीरन् श्व. पाययिता पाययितारौ पाययितारः भ. पाययिष्यते पाययिष्येते पाययिष्यन्ते क्रि. अपाययिष्यत अपाययिष्येताम अपाययिष्यन्त ४८ ओवै (वै) शोषणे। परस्मैपद व. वापयति वापयत: वापयन्ति स. वापयेत् वापयेताम् वापयेयुः प. वापयतु/वापयतात् वापयताम् वापयन्तु ह्य. अवापयत् अवापयताम् अवापयन् अ. अवीवपत् अवीवपताम् अवीवपन् प. वापयाञ्चकार वापयाञ्चक्रतुः वापयाञ्चक.. आ. वाप्यात् वाप्यास्ताम् वाप्यासुः श्व. वापयिता वापयितारौ वापयितारः भ, वापयिष्यति वापयिष्यतः वापयिष्यन्ति क्रि. अवापयिष्यत् अवापयिष्यताम् अवापयिष्यन् आत्मनेपद व. वापयते वापयेते वापयन्ते स. वापयेत वापयेयाताम् वापयेरन् प. वापयताम् वापयेताम् वापयन्ताम् व. पाययति पाययत: स. पाययत् पाययेताम् प. पाययतु/पाययतात् पाययताम्। ह्य. अपाययत् अपाययताम् पाययन्ति पाययेयुः पाययन्तु अपाययन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy