SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) ५० फक्क (फक्क्) नीचैर्गतौ। ह्य. अवापयत अवापयेताम् अवापयन्त अ. अवीवपत अवीवपेताम् अवीवपन्त प. वापयाञ्चके वापयाञ्चक्राते वापयाञ्चक्रिरे आ. वापयिषीष्ट वापयिषीयास्ताम् वापयिषीरन् श्व. वापयिता वापयितारौ वापयितारः भ. वापयिष्यते वापयिष्येते वापयिष्यन्ते क्रि. अवापयिष्यत अवापयिष्येताम् अवापयिष्यन्त ४९ णें (स्नै) वेष्टने। फक्कयेत परस्मैपद व. स्नापयति स्नापयत: स्नापयन्ति स. स्नापयेत् स्नापयेताम् स्नापयेयुः प. स्नापयतु/स्नापयतात् स्नापयताम् स्नापयन्तु ह्य. अस्नापयत् अस्नापयताम् अस्नापयन् अ. असिष्णपत् असिष्णपताम् असिष्णपन् प. स्नापयाञ्चकार स्नापयाञ्चक्रतुः स्नापयाञ्चक्रुः आ. स्नाप्यात् स्नाप्यास्ताम् स्नाप्यासुः श्व. स्नापयिता स्नापयितारौ स्नापयितारः भ. स्नापयिष्यति स्नापयिष्यतः स्नापयिष्यन्ति क्रि. अस्नापयिष्यत् अस्नापयिष्यताम् अस्नापयिष्यन् आत्मनेपद व. स्नापयते स्नापयेते स्नापयन्ते स. स्नापयेत स्नापयेयाताम् स्नापयेरन् प. स्नापयताम् स्नापयेताम् स्नापयन्ताम् ह्य. अस्नापयत अस्नापयेताम् अस्नापयन्त अ. असिष्णपत असिष्णपेताम् असिष्णपन्त प. स्नापयाञ्चक्रे स्नापयाञ्चक्राते स्नापयाञ्चक्रिरे आ. स्नापयिषीष्ट स्नापयिषीयास्ताम्स्नापयिषीरन् श्व. स्नापयिता स्नापयितारौ स्नापयितारः भ. स्नापयिष्यते स्नापयिष्येते स्नापयिष्यन्ते क्रि. अस्नापयिष्यत अस्नापयिष्येताम् अस्नापयिष्यन्त ॥ कान्ताः पञ्च।। परस्मैपद व. फक्कयति फक्कयतः फक्कयन्ति फक्कयसि फक्कयथः फक्कयथ फक्कयामि फक्कयाव: फक्कयामः स. फक्कयेत् फक्कयेताम् फक्कयेयुः फक्कयः फक्कयेतम् फक्कयेयम् फक्कयेव फक्कयेम प. फक्कयतु/फक्कयतात् फक्कयताम् फक्कयन्तु फक्कय/फक्कयतात् फक्कयतम् फक्कयत फक्कयानि फक्कयाव फक्कयाम ह्य. अफक्कयत् अफक्कयताम् अफक्कयन् अफक्कयः अफक्कयतम् अफक्कयत अफक्कयम् अफक्कयाव अफक्कयाम अ. अपफक्कत् अपफक्कताम् अपफक्कन् अपफक्कः अपफक्कतम् अपफक्कत अपफक्कम् अपफक्काव अपफक्काम प. फक्कयाञ्चकार फक्कयाञ्चक्रतुः फक्कयाञ्चक्रुः फक्कयाञ्चकर्थ फक्कयाञ्चक्रथुः फक्कयाञ्चक्र फक्कयाञ्चकार/चकर फक्कयाञ्चकृव फक्कयाञ्चकृम फक्कयाम्बभूव/फक्कयामास आ. फक्क्यात् फक्क्यास्ताम् फक्क्यासुः फक्क्या : फक्क्यास्तम् फक्क्यास्त फक्क्यासम् फक्क्यास्व फक्क्यास्म श्व. फक्कयिता फक्कयितारौ फक्कयितार: फक्कयितासि फक्कयितास्थः फक्कयितास्थ फक्कयितास्मि फक्कयितास्वः फक्कयितास्मः भ. फक्कयिष्यति फक्कयिष्यतः फक्कयिष्यन्ति फक्कयिष्यसि फक्कयिष्यथः फक्कयिष्यथ फक्कयिष्यामि फक्कयिष्यावः फक्कयिष्याम: क्रि. अफक्कयिष्यत् अफक्कयिष्यताम् अफक्कयिष्यन् अफक्कयिष्यः अफक्कयिष्यतम् अफक्कयिष्यत अफक्कयिष्यम् अफक्कयिष्याव अफक्कयिष्याम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy