SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ धातुरत्नाकर द्वितीय भाग अञ्चयत अञ्चयाम आञ्चयन् आञ्चयत आयाम अ. आञ्चिचन् आञ्चिचत आञ्चिचाम अञ्चयाञ्चक्रुः अञ्चयाञ्चक अञ्चयाञ्चकृम १०४ अर्च (अ) पूजायाम्। परस्मैपद व. अर्चयति अर्चयतः अर्चयन्ति स. अर्चयेत् अर्चयेताम् अर्चयेयुः प. अर्चयतु/अर्चयतात् अर्चयताम् अर्चयन्तु ह्य. आर्चयत् - आर्चयताम् आर्चयन अ. आर्चिचत् आर्चिचताम् आर्चिचन् प. अर्चयाञ्चकार अर्चयाञ्चक्रतुः अर्चयाञ्चक्रुः आ. अर्ध्यात् अर्यास्ताम् अासुः श्व. अर्चयिता अर्चयितारौ अर्चयितारः भ. अर्चयिष्यति अर्चयिष्यतः अर्चयिष्यन्ति क्रि. आर्चयिष्यत् आर्चयिष्यताम् आर्चयिष्यन् आत्मनेपद व. अर्चयते अर्चयेते अर्चयन्ते स. अर्चयेत अर्चयेयाताम् अर्चयेरन् प. अर्चयताम् अर्चयेताम् अर्चयन्ताम् ह्य. आर्चयत आर्चयेताम् आर्चयन्त अ. आर्चिचत आर्चिचेताम् आर्चिचन्त प. अर्चयाञ्चके अर्चयाञ्चक्राते अर्चयाञ्चक्रिरे आ. अर्चयिषीष्ट अर्चयिषीयास्ताम् अर्चयिषीरन् 9. अर्चयिता अर्चयितारौ अर्चयितार: भ. अर्चयिष्यते अर्चयिष्येते अर्चयिष्यन्ते क्रि. आर्चयिष्यत आर्चयिष्येताम् आर्चयिष्यन्त १०५ अञ्चू (अ) अपनयने। परस्मैपद व. अञ्चयति अञ्चयतः अञ्चयन्ति अञ्चयसि अञ्चयथः अञ्चयथ अञ्चयामि अञ्चयावः अञ्चयामः स. अञ्चयेत् अञ्चयेताम् अञ्चयेयुः अञ्चयः अञ्चयेतम् अञ्चयेत अञ्चयेयम अञ्चयेव अञ्चयो प. अञ्चयतु अञ्चयतात् अञ्चयताम् अञ्चयन्तु अञ्चय/अञ्चयतात् अञ्चयतम् अञ्चयानि अञ्चयाव | ह्य. आञ्चयत् आञ्चयताम् आञ्चयः आञ्चयतम् आञ्चयम् आञ्चयाव आञ्चिचत् आञ्चिचताम् आञ्चिचः आञ्चिचतम् आञ्चिचम् आञ्चिचाव अञ्चयाञ्चकार अञ्चयाञ्चक्रतुः अञ्चयाञ्चकर्थ अञ्चयाञ्चक्रथुः अञ्चयाञ्चकार/चकर अञ्चयाञ्चकृव अञ्चयाम्बभूव अञ्चयामास आ. अञ्च्यात् अञ्च्यास्ताम् अञ्च्या : अञ्च्यास्तम् अञ्च्यासम् अञ्च्यास्व श्व. अञ्चयिता अञ्चयितारौ अञ्चयितासि अञ्चयितास्थः अञ्चयितास्मि अञ्चयितास्वः अञ्चयिष्यति अञ्चयिष्यतः अञ्चयिष्यसि अञ्चयिष्यथ: अञ्चयिष्यामि अञ्चयिष्याव: क्रि. आञ्चयिष्यत् आञ्चयिष्यताम् आञ्चयिष्यः आञ्चयिष्यतम् आञ्चयिष्यम् आञ्चयिष्याव आत्मनेपद व. अञ्चयते अञ्चयेते अञ्चयसे अञ्चयेथे अञ्चये अञ्चयावहे स. अञ्चयेत अञ्चयेयाताम् अञ्चयेथाः अञ्चयेयाथाम् अञ्चयेय अञ्चयेवहि अञ्चयताम् अञ्चयेताम् अञ्चयस्व अञ्चयेथाम् अञ्च्यासुः अञ्च्यास्त अञ्च्यास्म अञ्चयितार: अञ्चयितास्थ अञ्चयितास्मः अञ्चयिष्यन्ति अञ्चयिष्यथ अञ्चयिष्यामः आञ्चयिष्यन् आञ्चयिष्यत आञ्चयिष्याम भ. अञ्चयन्ते अञ्चयध्वे अञ्चयामहे अञ्चयेरन् अञ्चयेध्वम् अञ्चयेमहि अञ्चयन्ताम् अञ्चयध्वम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy