SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 51 अञ्चयै अञ्चयावहै अञ्चयांमहै श्व. वञ्चयिता वञ्चयितारौ वञ्चयितारः ह्य. आञ्चयत आञ्चयेताम् आञ्चयन्त भ. वञ्चयिष्यति वञ्चयिष्यतः वञ्चयिष्यन्ति आञ्चयथाः आञ्चयेथाम् आञ्चयध्वम् क्रि. अवञ्चयिष्यत् अवञ्चयिष्यताम् अवञ्चयिष्यन् आञ्चये आञ्चयावहि आञ्चयामहि आत्मनेपद अ. आञ्चिचत आञ्चिचेताम् आञ्चिचन्त व. वञ्चयते वञ्चयेते वञ्चयन्ते आञ्चिचथाः आञ्चिचेथाम् आञ्चिचध्वम् स. वञ्चयेत वञ्चयेयाताम् वञ्चयेरन् आञ्चिचे आञ्चिचावहि आञ्चिचामहि प. वञ्चयताम् वञ्चयेताम् वञ्चयन्ताम् प. अञ्चयाञ्चके अञ्चयाञ्चक्राते अञ्चयाञ्चक्रिरे ह्य. अवञ्चयत अवञ्चयेताम् अवञ्चयन्त अञ्चयाचक्षे अञ्चयाञ्चक्राथे अञ्चयाञ्चकढवे अ. अववञ्चत अववञ्चेताम् अववञ्चन्त अञ्चयाञ्चके अञ्चयाञ्चकृवहे अञ्चयाञ्चकमहे प. वञ्चयाञ्चके वञ्चयाञ्चक्राते वञ्चयाञ्चक्रिरे अञ्चयाम्बभूव/अञ्चयामास आ. वञ्चयिषीष्ट वञ्चयिषीयास्ताम् वञ्चयिषीरन् आ. अञ्चयिषीष्ट अञ्चयिषीयास्ताम् अञ्चयिषीरन् । श्व. वञ्चयिता वञ्चयितारौ वञ्चयितारः अञ्चयिषीष्ठाः अञ्चयिषीयास्थाम् अञ्चयिषीदवम् भ. वञ्चयिष्यते वञ्चयिष्येते वञ्चयिष्यन्ते अञ्चयिषीध्वम् क्रि. अवञ्चयिष्यत अवञ्चयिष्येताम् अवञ्चयिष्यन्त अञ्चयिषीय अञ्चयिषीवहि अञ्चयिषीमहि १०७ चयू (चञ्च्) गतौ। श्व. अञ्चयिता अञ्चयितारौ अञ्चयितारः अञ्चयितासे अञ्चयितासाथे अञ्चयिताध्वे परस्मैपद अञ्चयिताहे अञ्चयितास्वहे अञ्चयितास्महे व. चञ्चयति चञ्चयतः चञ्चयन्ति भ. अञ्चयिष्यते अञ्चयिष्येते अञ्चयिष्यन्ते स. चञ्चयेत् चञ्चयेताम् चञ्चयेयुः अञ्चयिष्यसे अञ्चयिष्येथे अञ्चयिष्यध्वे प. चञ्चयतु/चञ्चयतात् चञ्चयताम् चञ्चयन्तु अञ्चयिष्ये अञ्चयिष्यावहे अञ्चयिष्यामहे ह्य. अचञ्चयत् अचञ्चयताम् अचञ्चयन् क्रि. आञ्चयिष्यत आञ्चयिष्येताम् आञ्चयिष्यन्त अ. अचचञ्चत् अचचञ्चताम् अचचञ्चन् आञ्चयिष्यथाः आञ्चयिष्येथाम् आञ्चयिष्यध्वम् प. चञ्चयाञ्चकार चञ्चयाञ्चक्रतुः चञ्चयाञ्चक्रुः आञ्चयिष्ये आञ्चयिष्यावहि आञ्चयिष्यामहि आ. चञ्च्यात् चञ्च्यास्ताम् चञ्च्यासुः १०६ वझू (व) गतौ। श्व. चञ्चयिता चञ्चयितारौ चञ्चयितार: भ. चञ्चयिष्यति चञ्चयिष्यतः चञ्चयिष्यन्ति परस्मैपद क्रि. अचञ्चयिष्यत् अचञ्चयिष्यताम् अचञ्चयिष्यन् व, वञ्चयति वञ्चयतः वञ्चयन्ति आत्मनेपद स. वञ्चयेत् वञ्चयेताम वञ्चयेयु: व. चञ्चयते चञ्चयेते चञ्चयन्ते प. वञ्चयतु/वञ्चयतात् वञ्चयताम् वञ्चयन्तु स. चञ्चयेत चञ्चयेयाताम् चञ्चयेरन् ह्य. अवञ्चयत् अवञ्चयताम् अवञ्चयन् प. चञ्चयताम् चञ्चयेताम् चञ्चयन्ताम् अ. अववञ्चत् अववञ्चताम् अववञ्चन् ह्य. अचञ्चयत अचञ्चयेताम् अचञ्चयन्त प. वञ्चयाञ्चकार वञ्चयाञ्चक्रतुः वञ्चयाञ्चक्रुः अ. अचचञ्चत अचचञ्चेताम् अचचञ्चन्त आ. वञ्च्यात् वञ्च्यास्ताम् वञ्च्यासुः प. चञ्चयाञ्चक्रे चञ्चयाञ्चक्राते चञ्चयाञ्चक्रिरे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy