SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ 52 धातुरत्नाकर द्वितीय भाग आ. चञ्चयिषीष्ट चञ्चयिषीयास्ताम् चञ्चयिषीरन् श्व. चञ्चयिता चञ्चयितारौ चञ्चयितार: भ. चञ्चयिष्यते चञ्चयिष्येते चञ्चयिष्यन्ते क्रि. अचञ्चयिष्यत अचञ्चयिष्येताम् अचञ्चयिष्यन्त १०८ तज्जू (त) गतौ। - परस्मैपद व. तश्चयति तञ्चयतः तञ्चयन्ति स. तञ्चयेत् तञ्चयेताम् तञ्चयेयुः प. तञ्चयतु/तञ्चयतात् तञ्चयताम् तञ्चयन्तु ह्य. अतञ्चयत् अतञ्चयताम् अतञ्चयन् अ. अततञ्चत् अततञ्चताम् अततञ्चन् प. तञ्चयाञ्चकार तञ्चयाञ्चक्रतुः तञ्चयाञ्चक्रुः आ. तञ्च्यात् तञ्च्यास्ताम् तञ्च्यासुः श्व. तञ्चयिता तञ्चयितारौ तञ्चयितार: भ. तञ्चयिष्यति तञ्चयिष्यतः तञ्चयिष्यन्ति क्रि. अतञ्चयिष्यत् अतञ्चयिष्यताम् अतञ्चयिष्यन् आत्मनेपद व. तञ्चयते तञ्चयेते तञ्चयन्ते स. तञ्चयेत तञ्चयेयाताम् तञ्चयेरन् प. तञ्चयताम् तञ्चयेताम् तञ्चयन्ताम् ह्य. अतञ्चयत अतञ्चयेताम् अतञ्चयन्त अ. अततञ्चत अततञ्चेताम् अततञ्चन्त प. तञ्चयाञ्चके तञ्चयाञ्चक्राते तञ्चयाञ्चक्रिरे आ. तञ्चयिषीष्ट तञ्चयिषीयास्ताम् तञ्चयिषीरन् श्व. तञ्चयिता तञ्चयितारौ तञ्चयितारः भ. तञ्चयिष्यते तञ्चयिष्येते तञ्चयिष्यन्ते क्रि. अतञ्चयिष्यत अतश्चयिष्येताम् अतञ्चयिष्यन्त १०९ त्वञ्चू (त्व) गतौ। परस्मैपद व. त्वञ्चयति त्वञ्चयतः त्वञ्चयन्ति स, त्वञ्चयेत् त्वञ्चयेताम् त्वञ्चयेयुः प. त्वञ्चयतु/त्वञ्चयतात् त्वञ्चयताम् त्वञ्चयन्तु ह्य. अत्वञ्चयत् अत्वञ्चयताम् अत्वञ्चयन् अ. अतत्वञ्चत् अतत्वञ्चताम् अतत्वञ्चन् प. त्वञ्चयाञ्चकार त्वञ्चयाञ्चक्रतुः त्वञ्चयाञ्चक्रुः आ. तञ्च्यात् तञ्च्यास्ताम् तञ्च्यासुः श्व. त्वञ्चयिता त्वञ्चयितारौ त्वञ्चयितारः भ. त्वञ्चयिष्यति त्वञ्चयिष्यत: त्वञ्चयिष्यन्ति क्रि. अत्वञ्चयिष्यत् अत्वञ्चयिष्यताम् अत्वञ्चयिष्यन् आत्मनेपद व. त्वञ्चयते त्वञ्चयेते त्वञ्चयन्ते स. त्वञ्चयेत त्वञ्चयेयाताम् त्वञ्चयेरन् त्वञ्चयताम् त्वञ्चयेताम् त्वञ्चयन्ताम् ह्य. अत्वञ्चयत अत्वञ्चयेताम् अत्वञ्चयन्त अ. अतत्वञ्चत अतत्वञ्चेताम् अतत्वञ्चन्त प. त्वञ्चयाञ्चक्रे त्वञ्चयाञ्चक्राते त्वञ्चयाञ्चक्रिरे आ. त्वञ्चयिषीष्ट त्वञ्चयिषीयास्ताम् त्वञ्चयिषीरन् श्व. त्वञ्चयिता त्वञ्चयितारौ त्वञ्चयितार: भ. त्वञ्चयिष्यते त्वञ्चयिष्येते त्वञ्चयिष्यन्ते क्रि. अत्वञ्चयिष्यत अत्वञ्चयिष्येताम् अत्वञ्चयिष्यन्त ११० मञ्चू (मञ्) गतौ। परस्मैपद व. मञ्चयति मञ्चयतः मञ्चयन्ति स. मञ्चयेत् मञ्चयेताम् मञ्चयेयुः प. मञ्चयतु/मञ्चयतात् मञ्चयताम् ह्य. अमञ्चयत् अमञ्चयताम् अमञ्चयन् अ. अममञ्चत् अममञ्चताम् अममञ्चन् प, मञ्चयाञ्चकार मञ्चयाञ्चक्रतुः मञ्चयाञ्चक्रुः आ. मञ्च्यात् मञ्च्यास्ताम् मञ्च्यासुः श्व. मञ्चयिता मञ्चयितारौ मञ्चयितारः भ. मञ्चयिष्यति मञ्चयिष्यतः मञ्चयिष्यन्ति क्रि, अमञ्चयिष्यत् अमञ्चयिष्यताम् अमञ्चयिष्यन् आत्मनेपद व. मञ्चयते मञ्चयेते मञ्चयन्ते स. मञ्चयेत मञ्चयेयाताम् मञ्चयेरन् व्यत मञ्चयन्तु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy