SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण ) प. मञ्चयताम् ह्य. अमञ्चयत अ. अममञ्चत प. मञ्चयाञ्चक्रे आ. मञ्चयिषीष्ट श्व मञ्चयिता भ. मञ्चयिष्यते क्रि. अमञ्चयिष्यत व. मुञ्चयति स. मुञ्चयेत् अ. अमुमुञ्चत् प. मुञ्चयाञ्चकार आ. मुञ्च्यात् श्व. मुञ्चयिता भ. मुञ्चयिष्यति क्रि. अमुञ्चयिष्यत् व. मुञ्चते स. मुञ्चत प. मुञ्चयताम् ह्य. अमुञ्चयत अ. अमुमुञ्चत प. मुञ्चयाञ्चक्रे आ. मुञ्चयिषीष्ट श्व मुञ्चयिता भ. मुञ्चयिष्यते क्रि. अमुञ्चयिष्यत मञ्चयेताम् अमञ्चयेताम् अममञ्चेताम् मञ्चयाञ्चक्राते १११ मुञ्च (मुञ्च) गतौ। परस्मैपद मुञ्चयतः मुञ्चताम् Jain Education International अममञ्चन्त मञ्चयाञ्चक्रिरे मञ्चयिषीयास्ताम् मञ्चयिषीरन् मञ्चयितारः मञ्चयिष्यन्ते अमञ्चयिष्यन्त मञ्चयितारौ मञ्चयिष्येते अमञ्चयिष्येताम् प. मुञ्चयतु/मुञ्चयतात् मुञ्चयताम् ह्य. अमुञ्चयत् अमुञ्चयताम् अमुमुञ्चताम् मुञ्चयाञ्चक्रतुः मुञ्चयाञ्चक्रुः मुञ्च्यास्ताम् मुञ्च्यासुः मुञ्चयितारौ मुञ्चयितार: मुञ्चयिष्यतः मुञ्चयिष्यन्ति अमुञ्चयिष्यताम् अमुञ्चयिष्यन् आत्मनेपद मुञ्चयेते मुञ्चयन्ते मुञ्चयेयाताम् मुञ्चयेरन् मुञ्चताम् मुञ्चयन्ताम् अमुञ्चताम् अमुञ्चयन्त अमुमुञ्चन्त अमुञ्चेम् मुञ्चयाञ्चक्राते मुञ्चयाञ्चक्रिरे मुञ्चयिषीयास्ताम् मुञ्चयिषीरन् मञ्चयन्ताम् अमञ्चयन्त मुञ्चयन्ति मुञ्चयेयुः मुञ्चयन्तु अमुञ्चयन् अमुमुञ्चन् मुञ्चयितारौ मुञ्चयितारः मुञ्चयिष्येते अमुञ्चयिष्येताम् मुञ्चयिष्यन्ते अमुञ्चयिष्यन्त व. म्रुञ्चयते स. म्रुच प. म्रुञ्चयताम् ह्य. अम्रुञ्चयत अ. अमुम्रुञ्चत प. म्रुञ्चयाञ्चक्रे आ. म्रुञ्चयिषीष्ट श्व. म्रुञ्चयिता भ. म्रुञ्चयिष्यते क्रि. अम्रुञ्चयिष्यत व. म्रुञ्चयति म्रुञ्चयतः स. म्रुञ्चत् म्रुञ्चयेताम् प. म्रुञ्चयतु/म्रुञ्चयतात् म्रुञ्चयताम् ह्य. अम्रुञ्चयत् अम्रुञ्चयताम् अ. अमुम्रुञ्चत् अमुमुञ्चताम् प. म्रुञ्चयाञ्चकार मुञ्चयाञ्चक्रतुः आ. म्रुञ्च्यात् म्रुञ्च्यास्ताम् श्व. म्रुञ्चयिता मुञ्चयितारौ तर भ. म्रुञ्चि मुञ्चयिष्यतः मुञ्चयिष्यन्ति क्रि. अम्रुञ्चयिष्यत् अम्रुञ्चयिष्यताम् अम्रुञ्चयिष्यन् आत्मनेपद व. म्रोचयति स. प्रोचयेत् प. ह्य. अम्रत् ११२ म्रुक्षू (मुञ्च) गतौ । परस्मैपद अ. अमुम्रुचत् प. म्रोचयाञ्चकार For Private & Personal Use Only ञ्च म्रुञ्चयन्ते म्रुचयेयाताम् म्रुचयेरन् म्रुञ्चताम् म्रुञ्चयन्ताम् अम्रुञ्चयन्त अनुञ्चताम् अमुम्रुश्चेताम् अमुम्रुञ्चन्त मुञ्चयाञ्च मुञ्चयाञ्चक्रिरे म्रुञ्चयिषीयास्ताम् म्रुञ्चयिषीरन् म्रुञ्चयितारौ म्रुञ्चयितार: म्रुञ्चयिष्येते अम्रुञ्चयिष्येताम् ११३ म्रुच् (म्रुच्) गतौ। म्रोचयतः म्रोचयेताम् म्रोचयतु / म्रोचयतात् म्रोचयताम् अम्रोचयताम् मुञ्चयन्ति म्रुञ्चयेयुः म्रुञ्चयन्तु अम्रुञ्चयन् अमुम्रुञ्चन् म्रुञ्चयाञ्चक्रुः म्रुञ्च्यासुः परस्मैपद अमुम्रुचताम् म्रोचयाञ्चक्रतुः मुञ्चयिष्यन्ते अम्रुञ्चयिष्यन्त प्रोचयन्ति प्रोचयेयुः म्रोचयन्तु अम्रोचयन् 53 अमुम्रुचन् म्रोचयाञ्चक्रुः www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy