SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ धातुरत्नाकर द्वितीय भाग म्रोच्यासुः ग्लुञ्चयेम आ. म्रोच्यात् म्रोच्यास्ताम् | प. म्लोचयाञ्चक्रे म्लोचयाञ्चक्राते म्लोचयाञ्चक्रिरे श्व. म्रोचयिता म्रोचयितारौ म्रोचयितार: आ. म्लोचयिषीष्ट म्लोचयिषीयास्ताम् म्लोचयिषीरन् भ. म्रोचयिष्यति म्रोचयिष्यतः म्रोचयिष्यन्ति श्व. म्लोचयिता म्लोचयितारौ म्लोचयितार: क्रि. अम्रोचयिष्यत् अम्रोचयिष्यताम् अम्रोचयिष्यन् भ. म्लोचयिष्यते म्लोचयिष्येते म्लोचयिष्यन्ते आत्मनेपद क्रि. अम्लोचयिष्यत अम्लोचयिष्येताम् अम्लोचयिष्यन्त व. म्रोचयते म्रोचयेते म्रोचयन्ते ११५ ग्लुञ्च (ग्लुञ्छ) गतौ। स. म्रोचयेत म्रोचयेयाताम् म्रोचयेरन् परस्मैपद म्रोचयताम् म्रोचयेताम् म्रोचयन्ताम् व. ग्लुञ्चयति ग्लुञ्चयतः ग्लुञ्चयन्ति ह्य. अम्रोचयत अम्रोचयेताम् अम्रोचयन्त ग्लुञ्चयसि ग्लुञ्चयथ: ग्लुञ्चयथ अ. अमुमुचत अमुमुचेताम् अमुम्रचन्त ग्लुञ्चयामि ग्लुञ्चयावः ग्लुञ्चयाम: प. म्रोचयाञ्चके म्रोचयाञ्चक्राते म्रोचयाञ्चक्रिरे स. ग्लुञ्चयेत् ग्लुश्चयेताम् ग्लुञ्चयेयुः आ. स्रोचयिषीष्ट म्रोचयिषीयास्ताम म्रोचयिषीरन ग्लुञ्चये: ग्लुञ्चयेतम् ग्लुञ्चयेत श्व. म्रोचयिता म्रोचयितारौ म्रोचयितारः ग्लुञ्चयेयम् ग्लुञ्चयेव भ. म्रोचयिष्यते म्रोचयिष्येते म्रोचयिष्यन्ते ग्लुञ्चयन्तु क्रि. अम्रोचयिष्यत प. ग्लुञ्चयतु/ग्लुञ्चयतात् ग्लुञ्चयताम् अम्रोचयिष्येताम् अम्रोचयिष्यन्त ग्लुञ्चय/ग्लुञ्चयतात् ग्लुञ्चयतम् ग्लुञ्चयत ११४ म्लुचू (म्लुच्) गतौ। ग्लुञ्चयानि ग्लुञ्चयाव ग्लुञ्चयाम परस्मैपद ह्य. अग्लुञ्चयत् अग्लुञ्चयताम् अग्लुञ्चयन् व. म्लोचयति म्लोचयतः म्लोचयन्ति अग्लुञ्चयः अग्लुञ्चयतम् अग्लुञ्चयत स. म्लोचयेत् म्लोचयेताम् म्लोचयेयुः अग्लुञ्चयम् अग्लुश्चयाव अग्लुञ्चयाम प. म्लोचयतु/म्लोचयतात् म्लोचयताम् म्लोचयन्तु अ. अजुग्लुञ्चत् अजुग्लुञ्चताम् अजुग्लुञ्चन् ह्य. अम्लोचयत् अम्लोचयताम् अम्लोचयन् अजुग्लुञ्चः अजुग्लुञ्चतम् अजुग्लुञ्चत अ. अमुम्लुचत् अमुम्लुचताम् अमुम्लुचन् अजुग्लुञ्चम् अजुग्लुञ्चाव अजुग्लुञ्चाम प. म्लोचयाञ्चकार म्लोचयाञ्चक्रतुः म्लोचयाञ्चक्रुः प. ग्लुञ्चयाञ्चकार ग्लुञ्चयाञ्चक्रतुः ग्लुञ्चयाञ्चक्रुः आ. म्लोच्यात् म्लोच्यास्ताम् म्लोच्यासुः ग्लुञ्चयाञ्चकर्थ ग्लुञ्चयाञ्चक्रथुः ग्लुञ्चयाञ्चक्र श्. म्लोचयिता म्लोचयितारौ म्लोचयितारः ग्लुञ्चयाञ्चकार/चकर ग्लुञ्चयाञ्चकृव ग्लुञ्चयाञ्चकृम भ. म्लोचयिष्यति म्लोचयिष्यत: म्लोचयिष्यन्ति ग्लुञ्चयाम्बभूव/ग्लुञ्चयामास क्रि. अम्लोचयिष्यत् अम्लोचयिष्यताम् अम्लोचयिष्यन् । आ. ग्लुञ्च्यात् ग्लुञ्च्यास्ताम् ग्लुञ्च्यासुः आत्मनेपद ग्लुञ्च्याः ग्लुञ्च्यास्तम् ग्लुञ्च्यास्त व. म्लोचयते म्लोचयेते म्लोचयन्ते ग्लुञ्च्यासम् ग्लुञ्च्यास्व ग्लुञ्च्यास्म स. म्लोचयेत म्लोचयेयाताम् म्लोचयेरन् श्व. ग्लुञ्चयिता ग्लुञ्चयितारौ ग्लुञ्चयितारः प. म्लोचयताम् म्लोचयेताम् म्लोचयन्ताम् ग्लुञ्चयितासि ग्लुञ्चयितास्थः ग्लुञ्चयितास्थ ह्य. अम्लोचयत अम्लोचयेताम् अम्लोचयन्त ग्लुञ्चयितास्मि ग्लुञ्चयितास्वः ग्लुञ्चयितास्मः अ. अमुम्लुचत अमुम्लुचेताम् अमुम्लुचन्त | भ. ग्लुञ्चयिष्यति ग्लुञ्चयिष्यतः ग्लुञ्चयिष्यन्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy