SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया ( भ्वादिगण) ग्लुञ्चयिष्यसि ग्लुञ्चयिष्यामि क्रि. अग्लुञ्चयिष्यत् ग्लुञ्चयिष्यथः ग्लुञ्चयिष्यथ ग्लुञ्चयिष्यावः ग्लुञ्चयिष्यामः अग्लुञ्चयिष्यताम् अग्लुञ्चयिष्यन् अग्लुञ्चयिष्यः अग्लुञ्चयिष्यतम् अग्लुञ्चयिष्यत अग्लुञ्चयिष्यम् व. ग्लुञ्चयते ग्लुञ्चयसे ग्लुञ्चये स. ग्लुञ्चयेत ग्लुञ्चयेथाः ग्लुञ्चयेय प. ग्लुञ्चयताम् ग्लुञ्चयस्व ग्लुञ्चयै ह्य. अग्लुञ्चयत अग्लुञ्चयथाः अग्लुञ्चये अ. अजुग्लुञ्चत आ. ग्लुञ्चयिषीष्ट ग्लुञ्चयिषीष्ठाः ग्लुञ्चयिषीय श्र. ग्लुञ्चयिता ग्लुञ्चयितासे ग्लुञ्चति भ. ग्लुचयिष्यते अग्लुञ्चयिष्या अग्लुञ्चयिष्याम आत्मनेपद Jain Education International ग्लुञ्चयेते ग्लुञ्चयेथे ग्लुञ्चयावहे ग्लुञ्चयेयाताम् लु ग्लुञ्चयेरन् ग्लुञ्चयेयाथाम् ग्लुञ्चयेध्वम् ग्लुञ्चयेवहि ग्लुञ्चयेमहि ग्लुञ्चयन्ताम् ग्लुञ्चयध्वम् ग्लुञ्चयामहै अग्लुञ्चयन्त ग्लुञ्चताम् लुञ्चयेथाम् ग्लुञ्चयावहै अजुग्लुञ्चथाः अजुग्लुञ्चे प. ग्लुञ्चयाञ्चक्रे ग्लुञ्चयाञ्चकृषे ग्लुञ्चयाञ्च ग्लुञ्चयाम्बभूव / ग्लुञ्चयामास अग्लुञ्चताम् अग्लुञ्चयेथाम् अग्लुञ्चयाि अजुलुञ्चेम् अजुग्लुञ्चेथाम् ग्लुञ्चयन्ते ग्लुञ्चयध्वे अग्लुञ्चयध्वम् अग्लुञ्चयामहि अजुग्लुञ्चन्त अजुग्लुञ्चध्वम् अजुग्लुञ्चामहि व. सश्चयते ग्लुञ्चयाञ्चक्रिरे स. सश्चयेत ग्लुञ्चयाञ्चका ग्लुञ्चयाञ्चकृवे प. सश्चयताम् ग्लुञ्चयाञ्चकृवहे ग्लुञ्चयाञ्चकृमहे ह्य. असश्चयत अग्लुञ्चावहि लुञ्चाञ्चक्राते ग्लुञ्चयिष्यसे ग्लुञ्चयिष्ये क्रि. अग्लुञ्चयिष्यत अग्लुञ्चयिष्यथाः अग्लुञ्चि ग्लुञ्चयिषीवहि ग्लुञ्चयितारौ ग्लुञ्चयितार: ग्लुञ्चयितासाथे ग्लुञ्चयिताध्वे ग्लुञ्चयितास्व ग्लुञ्चयितास्महे ग्लुञ्चयिष्येते ग्लुञ्चयिष्यन्ते व सश्चयति सश्चयतः सञ्चयन्ति स. सश्चयेत् सश्चताम् सञ्चयेयुः प सश्चयतु/सश्चयतात् सश्चयताम् सश्चयन्तु ह्य. असश्चयत् असश्चयताम् असश्चयन् अ. अससश्चत् अससश्चताम् अससश्चन् प. सश्चयाञ्चकार सश्चयाञ्चक्रतुः सश्चयाञ्चक्रुः आ. सश्च्यात् सश्च्यास्ताम् सश्च्यासुः श्व सश्चयिता सश्चयिता सश्चयितारः भ. सश्चयिष्यति सश्चयिष्यतः सश्चयिष्यन्ति क्रि. असश्चयिष्यत् असश्चयिष्यताम् असश्चयिष्यन् आत्मनेपद सश्चयेते अ. अससश्चत ग्लुञ्चयिषीयास्ताम् ग्लुञ्चयिषीरन् प. सञ्श्चयाञ्चक्रे ग्लुञ्चयिषीयास्थाम् ग्लुञ्चयिषीढ्वम् आ. सश्चयिषीष्ट ग्लुञ्चयिषीध्वम् श्व सश्चयिता ग्लुञ्चयिषीमहि भ. सश्चयिष्यते क्रि. असश्चयिष्यत ११६ षस्व (सच) गतौ । परस्मैपद For Private & Personal Use Only ग्लुञ्चयिष्येथे ग्लुञ्चयिष्यध्वे ग्लुञ्चयिष्यावहे ग्लुञ्चयिष्यामहे अग्लुञ्चयिष्येताम् अग्लुञ्चयिष्यन्त अग्लुञ्चयिष्येथाम् अग्लुञ्चयिष्यध्वम् अग्लुञ्चयिष्यावहि अग्लुञ्चयिष्यामहि 55 सश्चयन्ते सश्चयेयाताम् सश्चरन् सश्चताम् सश्चयन्ताम् असश्चताम् असश्चयन्त अससश्चेताम् अससश्चन्त सश्चयाञ्चक्राते सश्चयाञ्चक्रिरे सश्चयिषीयास्ताम् सश्चयिषीरन् सश्चयितारौ सश्चयितारः सश्चयिष्येते सश्चयिष्यन्ते असश्चयिष्येताम् असश्चयिष्यन्त www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy