SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ 56 धातुरत्नाकर द्वितीय भाग ग्रोचयन्तु ११७ ग्रुचू (ग्रुच्) स्तेये। परस्मैपद व. ग्रोचयति ग्रोचयतः ग्रोचयन्ति स. ग्रोचयेत् ग्रोचयेताम् ग्रोचयेयुः प. ग्रोचयतु/ग्रोचयतात् ग्रोचयताम् ह्य. अग्रोचयत् अग्रोचयताम् अग्रोचयन् अ. अजुग्रुचत् अजुग्रुचताम् अजुग्रुचन् प. ग्रोचयाञ्चकार ग्रोचयाञ्चक्रतुः ग्रोचयाञ्चक्रुः आ. ग्रोच्यात् ग्रोच्यास्ताम् ग्रोच्यासुः श्व. ग्रोचयिता ग्रोचयितारौ ग्रोचयितारः भ. ग्रोचयिष्यति ग्रोचयिष्यतः ग्रोचयिष्यन्ति क्रि. अग्रोचयिष्यत् अग्रोचयिष्यताम् अग्रोचयिष्यन् आत्मनेपद व. ग्रोचयते ग्रोचयेते ग्रोचयन्ते स. ग्रोचयेत ग्रोचयेयाताम् ग्रोचयेरन् प. ग्रोचयताम् ग्रोचयेताम् ग्रोचयन्ताम् ह्य. अग्रोचयत अग्रोचयेताम् अग्रोचयन्त अ. अजुग्रुचत अजुग्रुचेताम् अजुग्रुचन्त प. ग्रोचयाञ्चक्रे ग्रोचयाञ्चक्राते ग्रोचयाञ्चक्रिरे आ. ग्रोचयिषीष्ट ग्रोचयिषीयास्ताम् ग्रोचयिषीरन् श्व. ग्रोचयिता ग्रोचयितारौ ग्रोचयितार: भ. ग्रोचयिष्यते ग्रोचयिष्येते ग्रोचयिष्यन्ते क्रि. अग्रोचयिष्यत अग्रोचयिष्येताम् अग्रोचयिष्यन्त ११८ ग्लुचू (ग्लुच्) स्तेये। गतावपि केचित्। परस्मैपद व. ग्लोचयति ग्लोचयतः ग्लोचयन्ति स. ग्लोचयेत् ग्लोचयेताम् ग्लोचयेयुः प. ग्लोचयतु/ग्लोचयतात् ग्लोचयताम् । ग्लोचयन्तु ह्य. अग्लोचयत् अग्लोचयताम् अग्लोचयन् अ. अजुग्लुचत् अजुग्लुचताम् अजुग्लुचन् प. ग्लोचयाञ्चकार ग्लोचयाञ्चक्रतुः ग्लोचयाञ्चक्रुः आ. ग्लोच्यात् ग्लोच्यास्ताम् ग्लोच्यासुः श्व. ग्लोचयिता ग्लोचयितार: भ. ग्लोचयिष्यति ग्लोचयिष्यतः ग्लोचयिष्यन्ति क्रि. अग्लोचयिष्यत् अग्लोचयिष्यताम् अग्लोचयिष्यन् आत्मनेपद व. ग्लोचयते ग्लोचयेते ग्लोचयन्ते स. ग्लोचयेत ग्लोचयेयाताम् ग्लोचयेरन् प. ग्लोचयताम् ग्लोचयेताम् ग्लोचयन्ताम् ह्य. अग्लोचयत अग्लोचयेताम् अग्लोचयन्त अ. अजुग्लुचत अजुग्लुचेताम् अजुग्लुचन्त प. ग्लोचयाञ्चक्रे ग्लोचयाञ्चक्राते ग्लोचयाञ्चक्रिरे आ. ग्लोचयिषीष्ट ग्लोचयिषीयास्ताम् ग्लोचयिषीरन् श्व. ग्लोचयिता ग्लोचयितारौ ग्लोचयितारः भ. ग्लोचयिष्यते ग्लोचयिष्येते ग्लोचयिष्यन्ते क्रि. अग्लोचयिष्यत अग्लोचयिष्येताम् अग्लोचयिष्यन्त ॥ अथ छान्ता एकादश। | ११९ म्लेछ (म्लेच्छ) अव्यक्तायां वाचि। परस्मैपद व. म्लेच्छयति म्लेच्छयतः म्लेच्छयन्ति म्लेच्छयसि म्लेच्छयथः म्लेच्छयथ म्लेच्छयामि म्लेच्छयावः म्लेच्छयामः म्लेच्छयेत् म्लेच्छयेताम् म्लेच्छयेयुः म्लेच्छये: म्लेच्छयेतम् म्लेच्छयेत म्लेच्छयेयम म्लेच्छयेव म्लेच्छयेम | प. म्लेच्छयतु/म्लेच्छयतात् म्लेच्छयताम् म्लेच्छयन्तु म्लेच्छय/म्लेच्छयतात् म्लेच्छयतम् म्लेच्छयत म्लेच्छयानि म्लेच्छयाव म्लेच्छयाम ह्य. अम्लेच्छयत् अम्लेच्छयताम् अम्लेच्छयन् अम्लेच्छयः अम्लेच्छयतम् ___अम्लेच्छयत अम्लेच्छयम् अम्लेच्छयाव अम्लेच्छयाम अ. अमिम्लेच्छत् अमिम्लेच्छताम् अमिम्लेच्छन् अमिम्लेच्छ: अमिम्लेच्छतम् अमिम्लेच्छत अमिम्लेच्छम् अमिम्लेच्छाव अमिम्लेच्छाम | प. म्लेच्छयाञ्चकार म्लेच्छयाञ्चक्रतुः म्लेच्छयाञ्चक्रः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy