SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण ) म्लेच्छयाञ्चकर्थ म्लेच्छयाञ्चक्रथुः म्लेच्छयाञ्चकार/चकर म्लेच्छयाञ्चकृव म्लेच्छयाम्बभूव / म्लेच्छयामास आ. म्लेच्छ्यात् म्लेच्छ्याः म्लेच्छ्यास्ताम् म्लेच्छ्यासुः म्लेच्छ्यास्तम् म्लेच्छ्यास्त म्लेच्छ्यास्व म्लेच्छ्यास्म म्लेच्छयितारौ म्लेच्छयितारः म्लेच्छयितास्थ म्लेच्छयितास्मः म्लेच्छयिष्यन्ति म्लेच्छयिष्यथ म्लेच्छयिष्यामः अम्लेच्छयिष्यताम् अम्लेच्छयिष्यन् अम्लेच्छयिष्यः अम्लेच्छयिष्यतम् अम्लेच्छयिष्यत अम्लेच्छयिष्यम् अम्लेच्छयिष्याव अम्लेच्छयिष्याम म्लेच्छ्यासम् श्व. म्लेच्छयिता म्लेच्छयितासि म्लेच्छयितास्थः म्लेच्छयितास्मि म्लेच्छयितास्वः भ. म्लेच्छयिष्यति म्लेच्छयिष्यतः म्लेच्छयिष्यसि म्लेच्छयिष्यथः म्लेच्छयिष्यामि म्लेच्छयिष्यावः क्रि. अम्लेच्छयिष्यत् व. म्लेच्छयते म्लेच्छयसे म्लेच्छये स. म्लेच्छयेत म्लेच्छयेथाः म्लेच्छयेय प. म्लेच्छयताम् म्लेच्छयस्व म्लेच्छयै ह्य. अम्लेच्छयत अम्लेच्छयथाः अम्लेच्छये अ. अमिम्लेच्छत अमिम्लेच्छथाः अमिम्लेच्छे प. म्लेच्छयाञ्चक्रे म्लेच्छयाञ्चक्र म्लेच्छयाञ्चकृम Jain Education International म्लेच्छयाञ्चकृषे म्लेच्छयाञ्चक्रे म्लेच्छयाम्बभूव/म्लेच्छयामास आ. म्लेच्छयिषीष्ट म्लेच्छयिषीष्ठाः म्लेच्छयिषीयास्ताम् म्लेच्छयिषीरन् म्लेच्छयिषीयास्थाम् म्लेच्छयिषीवम् म्लेच्छयिषीध्वम् म्लेच्छयिषीवहि म्लेच्छयिषीमहि म्लेच्छयितारौ म्लेच्छयितारः म्लेच्छयितासाथे म्लेच्छयिताध्वे म्लेच्छयितास्वहे म्लेच्छयितास्महे म्लेच्छयिष्येते म्लेच्छयिष्यन्ते म्लेच्छयिष्येथे म्लेच्छयिष्यध्वे म्लेच्छयिष्यावहे म्लेच्छयिष्यामहे अम्लेच्छयिष्येताम् अम्लेच्छयिष्यन्त अम्लेच्छयिष्यथाः अम्लेच्छयिष्येथाम अम्लेच्छयिष्यध्वम् अम्लेच्छयिष्ये अम्लेच्छयिष्यावहि अम्लेच्छयिष्यामहि म्लेच्छयिषीय श्व. म्लेच्छयिता म्लेच्छयितासे म्लेच्छयिताहे भ. म्लेच्छयिष्यते म्लेच्छयिष्यसे म्लेच्छयिष्ये क्रि. अम्लेच्छयिष्यत १२० लछ (लच्छ्) लक्षणे । परस्मैपद लच्छयतः लच्छयेताम् आत्मनेपद म्लेच्छयेते म्लेच्छयन्ते म्लेच्छयेथे म्लेच्छयध्वे म्लेच्छयावहे म्लेच्छयामहे म्लेच्छयेयाताम् म्लेच्छयेरन् म्लेच्छयेयाथाम् म्लेच्छयेध्वम् म्लेच्छयेवहि म्लेच्छयेमहि म्लेच्छयेताम् म्लेच्छयन्ताम् म्लेच्छयेथाम् म्लेच्छयध्वम् म्लेच्छयावहै म्लेच्छयामहै भ. लच्छयिष्यति अम्लेच्छयेताम् अम्लेच्छयन्त क्रि. अलच्छयिष्यत् अम्लेच्छयेथाम् अम्लेच्छयध्वम् व. लच्छयति स. लच्छत् प. लच्छयतु/लच्छयतात् लच्छयताम् ह्य. अलच्छयत् अलच्छयताम् अ. अललच्छत् अललच्छताम् प. लच्छयाञ्चकार आ. लच्छ्यात् श्व. लच्छयिता अम्लेच्छयावहि अम्लेच्छयामहि व. लच्छयते अमिम्लेच्छेताम् अमिम्लेच्छन्त स. लच्छयेत अमिम्लेच्छेथाम् अमिम्लेच्छध्वम् प. लच्छयताम् अमिम्लेच्छावहि अमिम्लेच्छामहि ह्य. अलच्छयत म्लेच्छयाञ्चक्राते म्लेच्छयाञ्चक्रिरे अ. अललच्छत म्लेच्छयाञ्चक्राथे म्लेच्छयाञ्चकृदवे प. लच्छयाञ्चक्रे म्लेच्छयाञ्चकृवहे म्लेच्छयांञ्चकृमहे आ. लच्छयिषीष्ट For Private & Personal Use Only 57 लच्छयन्ति लच्छयेयुः लच्छयन्तु अलच्छयन् अललच्छन् लच्छयाञ्चक्रतुः लच्छयाञ्चकुः लच्छ्यास्ताम् लच्छ्यासुः लच्छयितारौ लच्छयितार: लच्छयिष्यतः लच्छयिष्यन्ति अलच्छयिष्यताम् अलच्छयिष्यन् आत्मनेपद लच्छयेते लच्छयेयाताम् लच्छताम् लच्छयन्ताम् अलच्छयेताम् अलच्छयन्त अललच्छन्त अललच्छेताम् लच्छयाञ्चक्राते लच्छयाञ्चक्रिरे लच्छयिषीयास्ताम् लच्छयिषीरन् लच्छयन्ते लच्छयेरन् www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy