SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ धातुरत्नाकर द्वितीय भाग श्. लच्छयिता लच्छयितारौ लच्छयितारः अ. अववाञ्छत् अववाञ्छताम् अववाञ्छन् भ. लच्छयिष्यते लच्छयिष्येते लच्छयिष्यन्ते प. वाञ्छयाञ्चकार वाञ्छयाञ्चक्रतुः वाञ्छयाञ्चक्रुः क्रि. अलच्छयिष्यत अलच्छयिष्येताम् अलच्छयिष्यन्त आ. वाञ्छ्यात् वाञ्छ्यास्ताम् वाञ्छ्यासुः श्व. वाञ्छयिता वाञ्छयितारौ वाञ्छयितारः १२१ लाछु (लाञ्छ्) लक्षणे। भ. वाञ्छयिष्यति वाञ्छयिष्यतः वाञ्छयिष्यन्ति परस्मैपद क्रि. अवाञ्छयिष्यत् अवाञ्छयिष्यताम् अवाञ्छयिष्यन् व. लाञ्छयति लाञ्छयत: लाञ्छयन्ति आत्मनेपद स. लाञ्छयेत् लाञ्छयेताम् लाञ्छयेयुः व. वाञ्छयते वाञ्छयेते वाञ्छयन्ते प. लाञ्छयतु/लाञ्छयतात् लाञ्छयताम् लाञ्छयन्तु स. वाञ्छयेत वाञ्छयेयाताम् वाञ्छयेरन् ह्य. अलाञ्छयत् अलाञ्छयताम् अलाञ्छयन् प. वाञ्छयताम् वाञ्छयेताम् । वाञ्छयन्ताम् अ. अललाञ्छत् अललाञ्छताम् अललाञ्छन् ह्य. अवाञ्छयत अवाञ्छयेताम् अवाञ्छयन्त प. लाञ्छ्याञ्चकार लाञ्छयाञ्चक्रतुः लाञ्छयाञ्चक्रुः अ. अववाञ्छत अववाञ्छेताम् अववाञ्छन्त आ. लाञ्छ्यात् लाञ्छ्यास्ताम् लाञ्छ्यासुः प. वाञ्छयाञ्चके वाञ्छयाञ्चक्राते वाञ्छयाञ्चक्रिरे श्व. लाञ्छयिता लाञ्छयितारौ लाञ्छयितार: आ. वाञ्छयिषीष्ट वाञ्छयिषीयास्ताम वाञ्छयिषीरन् भ. लाञ्छयिष्यति लाञ्छयिष्यतः लाञ्छयिष्यन्ति श्व. वाञ्छयिता वाञ्छयितारौ वाञ्छयितारः क्रि. अलाञ्छयिष्यत् अलाञ्छयिष्यताम् अलाञ्छयिष्यन् | भ. वाञ्छयिष्यते __ वाञ्छयिष्येते वाञ्छयिष्यन्ते आत्मनेपद क्रि. अवाञ्छयिष्यत अवाञ्छयिष्येताम् अवाञ्छयिष्यन्त व. लाञ्छयते लाञ्छयेते लाञ्छयन्ते १२३ आछु (आच्छ्) आयामे। स. लाञ्छयेत लाञ्छयेयाताम् लाञ्छयेरन् परस्मैपद प. लाञ्छयताम् लाञ्छयेताम् लाञ्छयन्ताम् व आञ्छयति आञ्छयतः आञ्छयन्ति ह्य. अलाञ्छयत अलाञ्छयेताम् अलाञ्छयन्त स. आञ्छयेत आञ्छयेताम् आञ्छयेयुः अ. अललाञ्छत अललाञ्छेताम् अललाञ्छन्त प. आञ्छयतु/आञ्छयतात् आञ्छयताम् आञ्छयन्तु प. लाञ्छयाञ्चक्रे लाञ्छयाञ्चक्राते लाञ्छयाञ्चक्रिरे ह्य. आञ्छयत् आञ्छयताम् आञ्छयन् आ. लाञ्छयिषीष्ट लाञ्छयिषीयास्ताम् लाञ्छयिषीरन् अ. आञ्चिच्छत् आञ्चिच्छताम् आञ्चिच्छन् श्व. लाञ्छयिता लाञ्छयितारौ लाञ्छयितार: प. आञ्छयाञ्चकार आञ्छयाञ्चक्रतुः आञ्छयाञ्चक्रुः भ. लाञ्छयिष्यते लाञ्छयिष्येते लाञ्छयिष्यन्ते आ. आञ्छ्यात् आञ्छयास्ताम् आञ्छयासुः क्रि. अलाञ्छयिष्यत अलाञ्छयिष्येताम अलाञ्छयिष्यन्त श्व. आञ्चयिता आञ्छयितारौ आञ्छयितार: १२२ वाछु (वाञ्छ्) इच्छायाम्। भ. आञ्चयिष्यति आञ्छयिष्यतः आञ्छयिष्यन्ति परस्मैपद क्रि. आञ्चयिष्यत् आञ्छयिष्यताम् आञ्छयिष्यन् व. वाञ्छयति वाञ्छयतः वाञ्छयन्ति आत्मनेपद स. वाञ्छयेत् वाञ्छयेताम् वाञ्छयेयुः व. आञ्छयते आञ्छयेते आञ्छयन्ते प, वाञ्छयतु/वाञ्छयतात् वाञ्छयताम् वाञ्छयन्तु स. आञ्छयेत आञ्छयेयाताम् आञ्छयेरन् ह्य. अवाञ्छयत् अवाञ्छयताम् अवाञ्छयन् प. आञ्छयताम् आञ्छयेताम् आञ्छयन्ताम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy