SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण ) ह्य. आञ्छयत अ. आञ्चिच्छत प. आञ्छयाञ्चक्रे आ. आञ्छयिषीष्ट श्व. आञ्छयिता भ. आञ्छयिष्यते क्रि. आञ्छयिष्यत १२४ ह्रीच्छ (ह्रीच्छ) लज्जायाम्। परस्मैपद हीच्छयतः हृच्छयेताम् व. ह्रीच्छयति स. हृच्छयेत् प. ह्रीच्छयतु / ह्रीच्छयतात् ह्रीच्छयताम् ह्य. अहच्छत् अह्रीच्छयताम् अ. अजिह्रीच्छत् अजिह्रीच्छताम् प. ह्रीच्छयाञ्चकार ह्रीच्छयाञ्चक्रतुः ह्रीच्छ्यास्ताम् ह्रीच्छयितारौ ह्रीच्छयिष्यतः आ. ह्रीच्छ्यात् श्व. ह्रीच्छयिता भ. ह्रीच्छयिष्यति क्रि. अह्रीच्छयिष्यत् आञ्छयन्त आञ्छयेताम् आञ्चिच्छेताम् आञ्चिच्छन्त आञ्छयाञ्चक्राते आञ्छयाञ्चक्रिरे आञ्छयिषीयास्ताम् आञ्छयिषीरन् आञ्छयितारौ आञ्छयितारः आञ्छयिष्येते आञ्छयिष्येताम् व. ह्रीच्छयते स. ह्रीच्छयेत प. हृच्छयताम् ह्य. अह्रीच्छयत अ. अजिह्वीच्छत प. ह्रीच्छयाञ्चक्रे आ. ह्रीच्छयिषीष्ट श्व. ह्रीच्छयिता भ. ह्रीच्छयिष्यते क्रि. अह्रीच्छयिष्यत Jain Education International व. हूर्छयति हूर्छयत: स. हूर्छयेत् हूर्छयेताम् आञ्छयिष्यन्ते प. हूर्छयतु/हूर्छयतात् हूर्छयताम् आञ्छयिष्यन्त ह्य. अहूर्छयत् अहूर्छाम् अ. अजुहूर्छत् अजुहूर्छताम् प. हूर्छयाञ्चकार हूर्छयाञ्चक्रतुः सूर्यास्ताम् हूर्छतिरौ हूर्छयिष्यतः हीच्छयन्ति ह्रीच्छयेयुः ह्रीच्छयन्तु अह्रीच्छयन् अजिह्रीच्छन् ह्रीच्छयाञ्चक्रुः हीच्छ्यासुः हीच्छयितार: ह्रीच्छयिष्यन्ति अह्रीच्छयिष्यताम् अह्रीच्छयिष्यन् आत्मनेपद हीच्छयेते हीच्छयन्ते ह्रीच्छयेयाताम् च्छन् ह्रीच्छताम् ह्रीच्छयन्ताम् अह्रीच्छताम् अच्छयन्त अजिह्रीच्छेताम् अजिह्रीच्छन्त ह्रीच्छयाञ्च ह्रीच्छयाञ्चक्रिरे ह्रीच्छयिषीयास्ताम् ह्रीच्छयिषीरन् हीच्छयितारौ हीच्छयितार: हीच्छयिष्येते हीच्छयिष्यन्ते अह्रीच्छयिष्येताम् अह्रीच्छयिष्यन्त १२५ हूर्छा (हूर्छ) कौटिल्ये । परस्मैपद आ. हूत् श्व. हूर्छयिता भ. हूर्छयिष्यति क्रि. अहूर्छयिष्यत् व. हूर्छयते स. हूर्छयेत प. हूर्छयताम् ह्य. अहूर्छयत अ. अजुहूर्छत प. हूर्छयाञ्चक्रे आ. हूर्छष्टि श्व. हूर्छयिता भ. हूर्छयिष्यते क्रि. अहूर्छयिष्यत व. मूर्छ मूर्छयसि मूर्छयामि स. मूर्छयेत् मूर्छये: मूर्छयेयम् हूर्छयन्ति हूर्छयेयुः हूर्छयन्तु अहूर्छयन् अजुहूर्छन् हूर्छयाञ्चक्रुः हूछर्ध्यासुः हूर्छयितार: हूर्छयिष्यन्ति अहूर्छयिष्यताम् अहूर्छयिष्यन् आत्मनेपद For Private & Personal Use Only हूर्छयेते हूर्छयन्ते हूर्छयेयाताम् हूर्छयेरन् हूर्छयेताम् हूर्छयन्ताम् अहूर्छयेताम् अहूर्छयन्त अजुहूताम् अजुर्छन्त हूर्छयाञ्चक्र हूर्छयाञ्चक्रिरे हूर्छयिषीयास्ताम् हूर्छयिषीरन् हूर्छयितार: हूर्छयष्यन्ते हूर्छतिरौ हूर्छये १२६ मूर्छा (मूर्छ) मोहसमुच्छ्राययोः । अहूर्छयिष्येताम् अहूर्छयिष्यन्त परस्मैपद मूर्छयतः मूर्छयथ: मूर्छयाव: मूर्छयेताम् मूर्छयेतम् मूर्छयेव मूर्छयन्ति मूर्छयथ मूर्छयाम: मूर्छयेयुः मूर्छयेत मूर्छयेम 59 www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy