SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ 60 धातुरलाकर द्वितीय भाग मूर्छयै प. मूर्छयतु/मूर्छयतात् मूर्छयताम् मूर्छयन्तु मूर्छय/मूर्छयतात् मूर्छयतम् । मूर्छयत मृर्छयानि मूर्छयाव मूर्छयाम ह्य. अमूर्छयत् अमूर्छयताम् अमूर्छयन् अमूर्छयः अमूर्छयतम् अमूर्छयत अमूर्छयम् अमूर्छयाव अमूर्छयाम अ. अमुमूर्छत् अमुमूर्छताम् अमुमूर्छन् अमुमूर्छः अमुमूर्छतम् अमुमूर्छत अमुमूर्छम् अमुमूछीव अमुमूर्छाम प. मूर्छयाञ्चकार मूर्छयाञ्चक्रतुः मूर्छयाञ्चक्रुः मूर्छयाञ्चकर्थ मूर्छयाञ्चक्रथुः ।। मूर्छयाञ्चक्र मूर्छयाञ्चकार/चकर मूर्छयाञ्चकृव मूर्छयाञ्चकृम मूर्छयाम्बभूव/मूर्छयामास आ. 'मूर्ध्यात् मूास्ताम् मूर्ध्यासुः मूळः मूर्यास्तम् मूर्यास्त मूर्ध्यासम् मूर्खास्व मूव्स्म श्व. मूर्छयिता मूर्छयितारौ मूर्छयितार: मूर्छयितासि मूर्छयितास्थः मूर्छयितास्थ मूर्छयितास्मि मूर्छयितास्वः मूर्छयितास्मः भ. मूर्छयिष्यति मूर्छयिष्यतः मूर्छयिष्यन्ति मूर्छयिष्यसि मूर्छयिष्यथः मूर्छयिष्यथ मूर्छयिष्यामि मूर्छयिष्यावः मूर्छयिष्यामः क्रि. अमूर्छयिष्यत् अमूर्छयिष्यताम् अमूर्छयिष्यन् अमूर्छयिष्यः अमूर्छयिष्यतम् अमूर्छयिष्यत अमूर्छयिष्यम् अमूर्छयिष्याव अमूर्छयिष्याम आत्मनेपद व. मूर्छयते मूर्छयन्ते मूर्छयसे मूर्छयध्वे मूर्छये मूर्छयावहे मूर्छयामहे स. मूर्छयेत मूर्छयेयाताम् मूर्छयेरन् मूर्छयेथाः मूर्छयेयाथाम् मूर्छयेध्वम् मूर्छयेय मूर्छयेवहि मूर्छयेमहि प. मूर्छयताम् मूर्छयेताम् मूर्छयन्ताम् मूर्छयस्व मूर्छयेथाम् मूर्छयध्वम् मूर्छयावहै मूर्छयामहै ह्य. अमूर्छयत अमूर्छयेताम् अमूर्छयन्त अमूर्छयथाः अमूर्छयेथाम् अमूर्छयध्वम् अमूर्छये अमूर्छयावहि अमूर्छयामहि अ. अमुमूर्छत अमुमूर्छताम् अमुमूर्छन्त __ अमुमूर्छथाः अमुमूर्छथाम् अमुमूर्छध्वम् अमुमूर्छ अमुमूर्छावहि अमुमूीमहि प. मूर्छयाञ्चक्रे मूर्छयाञ्चक्राते मूर्छयाञ्चक्रिरे __ मूर्छयाञ्चकृषे मूर्छयाञ्चक्राथे मूर्छयाञ्चकृढ्वे मूर्छयाञ्चक्रे मूर्छयाञ्चकृवहे मूर्छयाञ्चकृमहे मूर्छयाम्बभूव/मूर्छयामास आ. मूर्छयिषीष्ट मूर्छयिषीयास्ताम् मूर्छयिषीरन् मूर्छयिषीष्ठाः मूर्छयिषीयास्थाम् मूर्छयिषीढ्वम् मूर्छयिषीध्वम् मूर्छयिषीय मूर्छयिषीवहि मूर्छयिषीमहि श्व. मूर्छयिता मूर्छयितारौ मूर्छयितार: मूर्छयितासे मूर्छयितासाथे मूर्छयिताध्वे मूर्छयिताहे मूर्छयितास्वहे मूर्छयितास्महे भ. मूर्छयिष्यते मूर्छयिष्येते मूर्छयिष्यन्ते मूर्छयिष्यसे मूर्छयिष्येथे मूर्छयिष्यध्वे मूर्छयिष्यावहे मूर्छयिष्यामहे क्रि. अमूर्छयिष्यत अमूर्छयिष्येताम् अमूर्छयिष्यन्त अमूर्छयिष्यथाः अमूर्छयिष्येथाम् अमूर्छयिष्यध्वम् अमूर्छयिष्ये अमूर्छयिष्यावहि अमर्छयिष्यामहि १२७ स्फुर्छा (स्फूर्छ) विस्मृतौ। परस्मैपद व. स्फूर्छयति स्फूर्छयत: स्फूर्छयन्ति स. स्फूर्छयेत् स्फूर्छयेताम् स्फूर्छयेयुः प. स्फूर्छयतु/स्फूर्छयतात् स्फूर्छयताम् स्फूर्छयन्तु ह्य. अस्फूर्छयत् अस्फूर्छयताम् अस्फूर्छयन् अ. अपुस्फूर्छत् अपुस्फूर्छताम् अपुस्फूर्छन् | प. स्फूर्छयाञ्चकार स्फूर्छयाञ्चक्रतुः स्फूर्छयाञ्चक्रुः मूर्छयिष्ये मूर्छयेते मूर्छयेथे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy