SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) अ. असुस्मूर्छत प. स्मूर्छयाञ्चक्रे आ. स्मूर्छयिषीष्ट श्व. स्मूर्छयिता भ. स्मूर्छयिष्यते क्रि. अस्मूर्छयिष्यत असुस्मूर्छताम् असुस्मूर्छन्त स्मूर्छयाञ्चक्राते स्मूर्छयाञ्चक्रिरे स्मूर्छयिषीयास्ताम् स्मूर्छयिषीरन् स्मूर्छयितारौ स्मूर्छयितार: स्मूर्छयिष्येतेस्मूर्छयिष्यन्ते अस्मूर्छयिष्येताम् अस्मूर्छयिष्यन्त आ. स्फूछात् स्फूर्यास्ताम् स्फूर्ध्यासुः श्व. स्फूर्छयिता स्फूर्छयितारौ स्फूर्छयितार: भ. स्फूर्छयिष्यति स्फूर्छयिष्यतः स्फूर्छयिष्यन्ति क्रि. अस्फूर्छयिष्यत् अस्फूर्छयिष्यताम् अस्फूर्छयिष्यन् आत्मनेपद व. स्फूर्छयते स्फूर्छयेते स्फूर्छयन्ते स. स्फूर्छयेत स्फूर्छयेयाताम् स्फूर्छयेरन् प. स्फूर्छयताम् स्फूर्छयेताम् स्फूर्छयन्ताम् ह्य. अस्फूर्छयत अस्फूर्छयेताम् अस्फूर्छयन्त अ. अपुस्फूर्छत अपुस्फूर्छताम् अपुस्फूर्छन्त प. स्फूर्छयाञ्चक्रे स्फूर्छयाञ्चक्राते स्फूर्छयाञ्चक्रिरे आ. स्फूर्छयिषीष्ट स्फूर्छयिषीयास्ताम् स्फूर्छयिषीरन् श्व. स्फूर्छयिता स्फूर्छयितारौ स्फूर्छयितार: भ. स्फूर्छ यिष्यते स्फूर्छयिष्येते स्फूर्छयिष्यन्ते क्रि. अस्फूर्छ यिष्यत अस्फूर्छयिष्येताम् अस्फूर्छयिष्यन्त १२८ स्मूर्जा (स्मूर्छ) विस्मृतौ। परस्मैपद व. स्मूर्छयति स्मूर्छयतः स्मूर्छयन्ति स. स्मूर्छयेत् स्मूर्छयेताम् स्मूर्छयेयुः प. स्मूर्छयतु/स्मूर्छयतात् स्मूर्छयताम् । स्मूर्छयन्तु ह्य. अस्मूर्छयत् अस्मूर्छयताम् अस्मूर्छयन् अ. असुस्मूर्छत् असुस्मूर्छताम् । असुस्मूर्छन् प. स्मूर्छयाञ्चकार स्मूर्छयाञ्चक्रतुः । स्मूर्छयाञ्चक्रुः आ. स्मू र्ध्यात् स्मूर्यास्ताम् स्मासुः श्व. स्मूर्छयिता स्मूर्छयितारौ स्मूर्छयितार: भ. स्मूर्छयिष्यति स्मूर्छयिष्यतः स्मूर्छयिष्यन्ति क्रि. अस्मूर्छयिष्यत् अस्मूर्छयिष्यताम् अस्मूर्छयिष्यन् आत्मनेपद व. स्मूर्छयते स्मूर्छयेते स्मूर्छयन्ते स. स्मूर्छयेत स्मूर्छयेयाताम् स्मूर्छयेरन् प. स्मूर्छयताम् स्मूर्छयेताम् स्मूर्छयन्ताम् ह्य. अस्मूर्छयत अस्मूर्छयेताम् अस्मूर्छयन्त १२९ युछ (युच्छ्) प्रमादे। परस्मैपद व. युच्छयति युच्छयतः युच्छयन्ति | स. युच्छयेत् युच्छयेताम् युच्छयेयुः प. युच्छयतु/युच्छयतात् युच्छयताम् युच्छयन्तु ह्य. अयुच्छयत् अयुच्छयताम् अयुच्छयन् अ. अयुयुच्छत् अयुयुच्छताम् अयुयुच्छन् प. युच्छयाञ्चकार युच्छयाञ्चक्रतुः युच्छयाञ्चक्रुः आ. युच्छ्यात् युच्छ्यास्ताम् युच्छ्यासुः श्व. युच्छयिता युच्छयितारौ युच्छयितारः भ. युच्छयिष्यति युच्छयिष्यतः युच्छयिष्यन्ति क्रि. अयुच्छयिष्यत् अयुच्छयिष्यताम् अयुच्छयिष्यन् आत्मनेपद व. युच्छयते युच्छयेते युच्छयन्ते स. युच्छयेत युच्छयेयाताम् युच्छयेरन् प. युच्छयताम् युच्छयेताम् युच्छयन्ताम् ह्य. अयुच्छयत अयुच्छयेताम् अयुच्छयन्त अ. अयुयुच्छत अयुयुच्छेताम् अयुयुच्छन्त प. युच्छयाञ्चक्रे युच्छयाञ्चक्राते युच्छयाञ्चक्रिरे आ. युच्छयिषीष्ट युच्छयिषीयास्ताम् युच्छयिषीरन् व. युच्छयिता युच्छयितारौ युच्छयितारः भ. युच्छयिष्यते युच्छयिष्येते युच्छयिष्यन्ते क्रि. अयुच्छयिष्यत अयुच्छयिष्येताम् अयुच्छयिष्यन्त Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy