SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ धातुरत्नाकर द्वितीय भाग । अथ जान्ताश्चतुश्चत्वारिंशत्।। १३० धृज (धृज्) गतौ। धर्जयै परस्मैपद व. धर्जयति धर्जयतः धर्जयसि धर्जयथः धर्जयामि धर्जयावः स. धर्जयेत् धर्जयेताम् धर्जये: धर्जयेतम् धर्जयेयम् धर्जयेव प. धर्जयतु/धर्जयतात् धर्जयताम् धर्जय/धर्जयतात् धर्जयतम् धर्जयानि धर्जयाव ह्य, अधर्जयत् अधर्जयताम् अधर्जयः अधर्जयतम् अधर्जयम अधर्जयाव अ. अदीधृजत् अदीधृजताम् अदीधृजः अदीधृजतम् अदीधृजम् अदीधृजाव अदधर्जत् अगधर्जताम् धर्जयाञ्चकार धर्जयाञ्चक्रतुः धर्जयाञ्चकर्थ धर्जयाञ्चक्रथुः धर्जयाञ्चकार/चकर धर्जयाञ्चकृव धर्जयाम्बभूव/धर्जयामास आ. धात् धास्ताम् धाः धास्तम् धासम् धास्व श्व. धर्जयिता धर्जयितारौ धर्जयितासि धर्जयितास्थः धर्जयितास्मि धर्जयितास्वः भ. धर्जयिष्यति धर्जयिष्यतः धर्जयिष्यसि धर्जयिष्यथ: धर्जयिष्यामि धर्जयिष्याव: क्रि. अधर्जयिष्यत् अधर्जयिष्यताम् अधर्जयिष्यः अधर्जयिष्यतम् धर्जयन्ति धर्जयथ धर्जयामः धर्जयेयुः धर्जयेत धर्जयेम धर्जयन्तु धर्जयत धर्जयाम अधर्जयन् अधर्जयत अधर्जयाम अदीधृजन् अदीधृजत अदीधृजाम अदधर्जन् इ० धर्जयाञ्चक्रुः धर्जयाञ्चक्र धर्जयाञ्चकम अधर्जयिष्यम् अधर्जयिष्याव अधर्जयिष्याम आत्मनेपद व. धर्जयते धर्जयेते धर्जयन्ते धर्जयसे धर्जयेथे धर्जयध्वे धर्जये धर्जयावहे धर्जयामहे स. धर्जयेत धर्जयेयाताम् धर्जयेरन् धर्जयेथाः धर्जयेयाथाम् धर्जयेध्वम् धर्जयेय धर्जयेवहि धर्जयेमहि प. धर्जयताम् धर्जयेताम् धर्जयन्ताम् धर्जयस्व धर्जयेथाम् धर्जयध्वम् धर्जयावहै धर्जयामहै ह्य. अधर्जयत अधर्जयेताम् अधर्जयन्त अधर्जयथाः अधर्जयेथाम् अधर्जयध्वम् अधर्जये अधर्जयावहि अधर्जयामहि अ. अदीधृजत अदीधृजेताम् अदीधृजन्त अदीधृजथाः अदीधृजेथाम् अदीधृजध्वम् अदीधृजे अदीधृजावहि अदीधृजामहि अदधर्जत अदधर्जेताम् अदधर्जन्त इ० | प. धर्जयाञ्चके धर्जयाञ्चक्राते धर्जयाञ्चक्रिरे धर्जयाञ्चकृषे धर्जयाञ्चक्राथे धर्जयाञ्चकृढ्वे धर्जयाञ्चके धर्जयाञ्चकृवहे धर्जयाञ्चकृमहे धर्जयाम्बभूव/धर्जयामास आ. धर्जयिषीष्ट धर्जयिषीयास्ताम् धर्जयिषीरन् धर्जयिषीष्ठाः धर्जयिषीयास्थाम् धर्जयिषीदवम् धर्जयिषीध्वम् धर्जयिषीय धर्जयिषीवहि धर्जयिषीमहि श्व. धर्जयिता धर्जयितारौ धर्जयितारः धर्जयितासे धर्जयितासाथे धर्जयिताध्वे धर्जयिताहे धर्जयितास्वहे धर्जयितास्महे | भ. धर्जयिष्यते धर्जयिष्येते धर्जयिष्यन्ते धर्जयिष्यसे धर्जयिष्येथे धर्जयिष्यध्वे धर्जयिष्ये धर्जयिष्यावहे धर्जयिष्यामहे क्रि. अधर्जयिष्यत अधर्जयिष्येताम् अधर्जयिष्यन्त अधर्जयिष्यथाः अधर्जयिष्यध्वम् अधर्जयिष्ये अधर्जयिष्यावहि अधर्जयिष्यामहि धासुः धास्त धास्म धर्जयितार: धर्जयितास्थ धर्जयितास्मः धर्जयिष्यन्ति धर्जयिष्यथ धर्जयिष्यामः अधर्जयिष्यन् अधर्जयिष्यत Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy