SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ धृञ्जयेते धृञ्जयेथे धृञ्जये धृञ्जयेय प. धृञ्जयै णिगन्तप्रक्रिया (भ्वादिगण) १३१ धृजु (धृञ्ज) गतौ। परस्मैपद व. धृञ्जयति धृञ्जयतः धृञ्जयन्ति धृञ्जयसि धृञ्जयथ: धृञ्जयथ धृञ्जयामि धृञ्जयावः धृञ्जयामः स. धृञ्जयेत् धुञ्जयेताम् धृञ्जयेयुः धृञ्जयः धृञ्जयेतम् धृञ्जयेत धृञ्जयेयम् धृञ्जयेव धृञ्जयेम धृञ्जयतु/धृञ्जयतात् धृञ्जयताम् धृञ्जयन्तु धृञ्जय/धृञ्जयतात् धृञ्जयतम् धृञ्जयत धृञ्जयानि धृञ्जयाव धृञ्जयाम ह्य. अधृञ्जयत् अधृञ्जयताम् अधृञ्जयन् अधृञ्जयः अधृञ्जयतम् अधृञ्जयत अधृञ्जयम् अधृञ्जयाव अधृञ्जयाम अ. अदधृञ्जत् अदधृञ्जताम् अदधृञ्जन् अदधृजः अदधृञ्जतम् अदधृञ्जत अदधृञ्जम् अदधृञ्जाव अदधृञ्जाम धृञ्जयाञ्चकार धृञ्जयाञ्चक्रतुः धृञ्जयाञ्चक्रुः धृञ्जयाञ्चकर्थ धृञ्जयाञ्चक्रथुः धृञ्जयाञ्चक्र धृञ्जयाञ्चकार/चकर धृञ्जयाञ्चकृव धृञ्जयाञ्चकृम धृञ्जयाम्बभूव/धृञ्जयामास आ. धृज्यात् धृज्यास्ताम् धृज्यासुः धृज्या: धृज्यास्तम् धृज्यास्त धृज्यासम् धृज्यास्व धृज्यास्म श्व. धृञ्जयिता धृञ्जयितारः धृञ्जयितासि धृञ्जयितास्थ: धृञ्जयितास्थ धृञ्जयितास्मि धृञ्जयितास्वः धृञ्जयितास्मः भ. धृञ्जयिष्यति धृञ्जयिष्यतः धृञ्जयिष्यन्ति धृञ्जयिष्यसि धृञ्जयिष्यथ: धृञ्जयिष्यथ धृञ्जयिष्यामि धृञ्जयिष्याव: धृञ्जयिष्याम: क्रि. अधृञ्जयिष्यत् अधृञ्जयिष्यताम् अधृञ्जयिष्यन् अधृञ्जयिष्यः अधृञ्जयिष्यतम् अधृञ्जयिष्यत अधृञ्जयिष्यम् अधृञ्जयिष्याव अधृञ्जयिष्याम आत्मनेपद व. धुञ्जयते धृञ्जयन्ते धृञ्जयसे धृञ्जयध्वे धृञ्जयावहे धृञ्जयामहे स. धृञ्जयेत धृञ्जयेयाताम् धृञ्जयेरन् धृञ्जयेथाः धृञ्जयेयाथाम् धृञ्जयेध्वम् धृञ्जयेवहि धृञ्जयेमहि प. धृञ्जयताम् धृञ्जयेताम् धृञ्जयन्ताम् धृञ्जयस्व धृञ्जयेथाम् धृञ्जयध्वम् धृञ्जयावहै धृञ्जयामहै ह्य. अधृञ्जयत अधृञ्जयेताम् अधृञ्जयन्त अधृञ्जयथाः अधृञ्जयेथाम् अधृञ्जयध्वम् अधृञ्जये अधृञ्जयावहि अधृञ्जयामहि | अ. अदधृञ्जत अदधृजेताम् अदधृञ्जन्त अदधृञ्जथाः अदधृजेथाम् अदधृञ्जध्वम् अदधृजे अदधृञ्जावहि अदधृञ्जामहि धृञ्जयाञ्चके धृञ्जयाञ्चक्राते धृञ्जयाञ्चक्रिरे धृञ्जयाञ्चकृषे धुञ्जयाञ्चक्राथे धृञ्जयाञ्चकृट्वे धृञ्जयाञ्चके धृञ्जयाञ्चकृवहे धृञ्जयाञ्चकृमहे धृञ्जयाम्बभूव/धृञ्जयामास आ. धृञ्जयिषीष्ट धृञ्जयिषीयास्ताम् धृञ्जयिषीरन् धुञ्जयिषीष्ठाः धृञ्जयिषीयास्थाम् धृञ्जयिषीढ्वम् धृञ्जयिषीध्वम् धृञ्जयिषीय धुञ्जयिषीवहि धृञ्जयिषीमहि श्व. धृञ्जयिता धृञ्जयितारौ धृञ्जयितारः धृञ्जयितासे धृञ्जयितासाथे धृञ्जयिताध्वे. धृञ्जयिताहे धृञ्जयितास्वहे धृञ्जयितास्महे | भ. धृञ्जयिष्यते धृञ्जयिष्येते धृञ्जयिष्यन्ते धृञ्जयिष्यसे धृञ्जयिष्येथे धृञ्जयिष्यध्वे धृञ्जयिष्ये धृञ्जयिष्यावहे धुञ्जयिष्यामहे क्रि, अधृञ्जयिष्यत अधृञ्जयिष्येताम् अधृञ्जयिष्यन्त अधृञ्जयिष्यथाः अधृञ्जयिष्येथाम् अधृञ्जयिष्यध्वम् अधृञ्जयिष्ये अधृञ्जयिष्यावहि अधृञ्जयिष्यामहि धृञ्जयितारौ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy