SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ - 64 धातुरत्नाकर द्वितीय भाग १३२ ध्वज (ध्वज्) गतौ। परस्मैपद व. ध्वाजयति ध्वाजयतः ध्वाजयन्ति स. ध्वाजयेत् ध्वाजयेताम् ध्वाजयेयुः प. ध्वाजयतु/ध्वाजयतात् ध्वाजयताम् ध्वाजयन्तु ह्य. अध्वाजयत् अध्वाजयताम् अध्वाजयन् अ. अदिध्वजत् अदिध्वजताम् अदिध्वजन् प. ध्वाजयाञ्चकार ध्वाजयाञ्चक्रतुः ध्वाजयाञ्चक्रुः आ. ध्वाज्यात् ध्वाज्यास्ताम् ध्वाज्यासुः श्व. ध्वाजयिता ध्वाजयितारौ ध्वाजयितार: भ. ध्वाजयिष्यति ध्वाजयिष्यत: ध्वाजयिष्यन्ति क्रि. अध्वाजयिष्यत् अध्वाजयिष्यताम् अध्वाजयिष्यन् आत्मनेपद व. ध्वाजयते ध्वाजयेते ध्वाजयन्ते स. ध्वाजयेत ध्वाजयेयाताम् ध्वाजयेरन् प. ध्वाजयताम् ध्वाजयेताम् ध्वाजयन्ताम् ह्य. अध्वाजयत अध्वाजयेताम् अध्वाजयन्त अ, अदिध्वजत अदिध्वजेताम् अदिध्वजन्त प. ध्वाजयाञ्चके ध्वाजयाञ्चक्राते ध्वाजयाञ्चक्रिरे आ. ध्वाजयिषीष्ट ध्वाजयिषीयास्ताम् ध्वाजयिषीरन् श्व. ध्वाजयिता ध्वाजयितारौ ध्वाजयितारः भ. ध्वाजयिष्यते ध्वाजयिष्येते ध्वाजयिष्यन्ते क्रि, अध्वाजयिष्यत अध्वाजयिष्येताम् अध्वाजयिष्यन्त १३३ ध्वजु (ध्वङ्ग्) गतौ। भ. ध्वञ्जयिष्यति ध्वञ्जयिष्यतः ध्वञ्जयिष्यन्ति क्रि. अध्वञ्जयिष्यत् अध्वञ्जयिष्यताम् अध्वञ्जयिष्यन् आत्मनेपद व. ध्वञ्जयते ध्वञ्जयेते ध्वञ्जयन्ते स. ध्वञ्जयेत ध्वञ्जयेयाताम् ध्वञ्जयेरन् प. ध्वञ्जयताम् ध्वञ्जयेताम् ध्वञ्जयन्ताम् ह्य. अध्वञ्जयत अध्वञ्जयेताम् अध्वञ्जयन्त अ. अदध्वञ्जत अदध्वजेताम् अदध्वञ्जन्त प. ध्वञ्जयाञ्चके ध्वञ्जयाञ्चक्राते ध्वञ्जयाञ्चक्रिरे आ. ध्वञ्जयिषीष्ट ध्वञ्जयिषीयास्ताम् ध्वञ्जयिषीरन् व, ध्वञ्जयिता ध्वञ्जयितारौ ध्वञ्जयितारः भ. ध्वञ्जयिष्यते ध्वञ्जयिष्येते ध्वञ्जयिष्यन्ते क्रि. अध्वञ्जयिष्यत अध्वञ्जयिष्येताम अध्वञ्जयिष्यन्त १३४ ध्रज् (ध्रज्) गतौ। परस्मैपद व. ध्राजयति ध्राजयतः ध्राजयन्ति स. ध्राजयेत् ध्राजयेताम् ध्राजयेयुः प. ध्राजयतु/ध्राजयतात् ध्राजयताम् ध्राजयन्तु ह्य. अध्राजयत् अध्राजयताम् अध्राजयन् अ. अदिध्रजत् अदिध्रजताम् अदिध्रजन् प. ध्राजयाञ्चकार ध्राजयाञ्चक्रतुः ध्राजयाञ्चक्रुः आ. ध्राज्यात् ध्राज्यास्ताम् ध्राज्यासुः श्व. ध्राजयिता ध्राजयितारौ ध्राजयितार: भ. ध्राजयिष्यति ध्राजयिष्यतः ध्राजयिष्यन्ति क्रि. अध्राजयिष्यत् अध्राजयिष्यताम् अध्राजयिष्यन् आत्मनेपद व. ध्राजयते ध्राजयेते. ध्राजयन्ते स. ध्राजयेत ध्राजयेयाताम् ध्राजयेरन प. ध्राजयताम् ध्राजयेताम् ध्राजयन्ताम् ह्य. अध्राजयत अध्राजयेताम् अध्राजयन्त अ. अदिध्रजत अदिध्रजेताम् अदिध्रजन्त प. ध्राजयाञ्चके ध्राजयाञ्चक्राते ध्राजयाञ्चक्रिरे आ. ध्राजयिषीष्ट ध्राजयिषीयास्ताम् ध्राजयिषीरन् । परस्मैपद व. ध्वञ्जयति ध्वञ्जयतः स. ध्वञ्जयेत् ध्वञ्जयेताम् प. ध्वञ्जयतु/ध्वञ्जयतात् ध्वञ्जयताम् ह्य. अध्वञ्जयत् अध्वञ्जयताम् अ. अदध्वजत् अदध्वञ्जताम् प. ध्वजयाञ्चकार ध्वञ्जयाञ्चक्रतुः आ. ध्वज्यात् ध्वञ्यास्ताम् श्व. ध्वञ्जयिता ध्वञ्जयितारौ ध्वञ्जयन्ति ध्वञ्जयेयुः ध्वञ्जयन्तु अध्वजयन् अदध्वजन् ध्वञ्जयाञ्चक्रुः ध्वज्यासुः ध्वञ्जयितारः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy