SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 65 श्व. ध्राजयिता ध्राजयितारौ ध्राजयितारः भ. ध्राजयिष्यते ध्राजयिष्येते ध्राजयिष्यन्ते क्रि. अध्राजयिष्यत अध्राजयिष्येताम् अध्राजयिष्यन्त १३५ ध्रजु (ध्रच्) गतौ। परस्मैपद व. ध्रञ्जयति ध्रञ्जयत: ध्रञ्जयन्ति स. ध्रञ्जयेत् ध्रञ्जयेताम् ध्रञ्जयेयुः प. ध्रजयतु/ध्रञ्जयतात् ध्रञ्जयताम् ध्रञ्जयन्तु ह्य. अध्रञ्जयत् अध्रञ्जयताम् अध्रञ्जयन् अ. अदध्रात् अदध्रञ्जताम् अदध्रञ्जन् प. ध्रञ्जयाञ्चकार ध्रञ्जयाञ्चक्रतुः ध्रञ्जयाञ्चक्रुः आ. ध्रज्यात् ध्रज्यास्ताम् ध्रज्यासुः श्व. ध्रचयिता ध्रञ्जयितारौ ध्रञ्जयितार: भ. ध्रचयिष्यति ध्रचयिष्यतः ध्रञ्जयिष्यन्ति क्रि. अध्रञ्जयिष्यत् अध्रञ्जयिष्यताम् अध्रञ्जयिष्यन् आत्मनेपद व. ध्रञ्जयते ध्रञ्जयेते ध्रञ्जयन्ते स. ध्रञ्जयेत ध्रञ्जयेयाताम् ध्रञ्जयेरन् प. ध्रञ्जयताम् ध्रञ्जयेताम् ध्रञ्जयन्ताम् ह्य. अध्रञ्जयत अध्रञ्जयेताम् अध्रञ्जयन्त अ. अदध्रञ्जत अदध्रजेताम् अदध्रञ्जन्त प. ध्रञ्जयाञ्चक्रे ध्रञ्जयाञ्चक्राते ध्रञ्जयाश्चक्रिरे आ. ध्रचयिषीष्ट ध्रञ्जयिषीयास्ताम् ध्रञ्जयिषीरन् श्व. ध्रञ्जयिता ध्रञ्जयितारौ ध्रञ्जयितारः भ. ध्रञ्जयिष्यते ध्रञ्जयिष्यते ध्रञ्जयिष्यन्ते क्रि. अध्रञ्जयिष्यत अध्रञ्जयिष्येताम् अध्रञ्जयिष्यन्त १३६ वज (वज्) ग अ. अवीवजत् अवीवजताम् अवीवजन् प. वाजयाञ्चकार वाजयाञ्चक्रतुः वाजयाञ्चक्रुः आ. वाज्यात् वाज्यास्ताम् वाज्यासुः श्व. वाजयिता वाजयितारौ वाजयितारः भ. वाजयिष्यति वाजयिष्यतः वाजयिष्यन्ति क्रि. अवाजयिष्यत् अवाजयिष्यताम् अवाजयिष्यन् आत्मनेपद व. वाजयते वाजयेते वाजयन्ते स. वाजयेत वाजयेयाताम् वाजयेरन् प. वाजयताम् वाजयेताम् वाजयन्ताम् ह्य. अवाजयत अवाजयेताम् अवाजयन्त अ. अवीवजत अवीवजेताम् अवीवजन्त प. वाजयाञ्चके वाजयाञ्चक्राते वाजयाञ्चक्रिरे आ. वाजयिषीष्ट वाजयिषीयास्ताम् वाजयिषीरन् श्व. वाजयिता वाजयितारौ वाजयितारः भ. वाजयिष्यते वाजयिष्येते वाजयिष्यन्ते क्रि. अवाजयिष्यत अवाजयिष्येताम् अवाजयिष्यन्त १३७ व्रजु (व्रज्) गतौ। परस्मैपद व. व्राजयति व्राजयत: व्राजयन्ति स. व्राजयेत् व्राजयेताम् व्राजयेयुः प. वाजयतु/वाजयतात् वाजयताम् व्राजयन्तु ह्य. अव्राजयत् अवाजयताम् अवाजयन् अ. अविव्रजत् अविव्रजताम् अविव्रजन् प. वाजयाञ्चकार व्राजयाञ्चक्रतुः व्राजयाञ्चक्रुः आ. व्राज्यात् व्राज्यास्ताम् व्राज्यासुः श्व. वाजयिता वाजयितारौ वाजयितार: भ. वाजयिष्यति वाजयिष्यतः वाजयिष्यन्ति क्रि. अव्राजयिष्यत् अव्राजयिष्यताम् अव्राजयिष्यन् आत्मनेपद व. वाजयते व्राजयेते व्राजयन्ते स. व्राजयेत व्राजयेयाताम् व्राजयेरन् | प. वाजयताम् व्राजयेताम् वाजयन्ताम् न परस्मैपद व. गाजयति वाजयतः स. वाजयेत् वाजयेताम् प. वाजयतु/वाजयतात् वाजयताम् ह्य. अवाजयत् अवाजयताम् वाजयन्ति वाजयेयुः वाजयन्तु अवाजयन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy