SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ धातुरत्नाकर द्वितीय भाग १३९ अज (वी) क्षेपणे च। ह्य. अवाजयत अव्राजयेताम् अवाजयन्त अ. अविव्रजत अविव्रजेताम् अविव्रजन्त प. वाजयाञ्चक्रे व्राजयाञ्चक्राते वाजयाञ्चक्रिरे आ. वाजयिषीष्ट वाजयिषीयास्ताम् वाजयिषीरन् श्व. वाजयिता वाजयितारौ वाजयितार: भ. वाजयिष्यते वाजयिष्येते वाजयिष्यन्ते क्रि. अवाजयिष्यत अव्राजयिष्येताम् अव्राजयिष्यन्त १३८ षस्ज (स) गतौ। परस्मैपद सज्जयतः सज्जयेताम् सज्जयताम् असज्जयताम् सज्जयन्ति सज्जयेयुः सज्जयन्तु असज्जयन् अससज्जताम् अससजन् व. सज्जयति स. सज्जयेत् प. सज्जयतु/सज्जयतात् ह्य. असज्जयत् अ. अससजत् प. सज्जयाञ्चकार आ. सज्ज्यात् श्व. सज्जयिता भ. सज्जयिष्यति क्रि. असञ्जयिष्यत् परस्मैपद व. वाययति वाययतः वाययन्ति स. वाययेत् वाययेताम् वाययेयुः प. वाययतु/वाययतात् वाययताम् वाययन्तु ह्य. अवाययत् अवाययताम् अवाययन् अ. अवीवयत् अवीवयताम् अवीवयन् प. वाययाञ्चकार वाययाञ्चक्रतुः वाययाञ्चक्रुः आ. वाय्यात् वाय्यास्ताम् वाय्यासुः श्व. वाययिता वाययितारौ वाययितारः भ. वाययिष्यति वाययिष्यतः वाययिष्यन्ति क्रि. अवाययिष्यत् अवाययिष्यताम् अवाययिष्यन् आत्मनेपद व. वाययते वाययेते वाययन्ते स. वाययेत वाययेयाताम् वाययेरन् प. वाययताम् वाययेताम् वाययन्ताम् ह्य. अवाययत अवाययेताम् अवाययन्त अ. अवीवयत अवीवयेताम् अवीवयन्त प. वाययाञ्चक्रे वाययाञ्चक्राते वाययाञ्चक्रिरे आ. वाययिषीष्ट वाययिषीयास्ताम वाययिषीरन् श्व. वाययिता वाययितारौ वाययितार: भ. वाययिष्यते वाययिष्यते वाययिष्यन्ते क्रि, अवाययिष्यत अवाययिष्येताम् अवाययिष्यन्त १४० कुजू (कुज्) स्तेये। परस्मैपद व. कोजयति कोजयतः कोजयन्ति स. कोजयेत् कोजयेताम् कोजयेयुः प. कोजयतु/कोजयतात् कोजयताम् ह्य. अकोजयत् अकोजयताम् अकोजयन् अ. अचूकुजत् अचूकुजताम् अचूकुजन् प. कोजयाञ्चकार कोजयाञ्चक्रतुः कोजयाञ्चक्रुः आ. कोज्यात् कोज्यास्ताम् सजयाञ्चक्रतुः सज्जयाञ्चक्रुः सज्ज्यास्ताम् सज्ज्यासुः सज्जयितारौ सज्जयितार: सज्जयिष्यत: सज्जयिष्यन्ति असज्जयिष्यताम् असज्जयिष्यन् आत्मनेपद सज्जयेते सज्जयन्ते सजयेयाताम् सज्जयेरन सज्जयन्ताम् असज्जयेताम् असज्जयन्त अससज्जेताम् अससज्जन्त सज्जयाञ्चक्राते सज्जयाञ्चक्रिरे सज्जयिषीयास्ताम् सञ्जयिषीरन् सज्जयितारौ सञ्जयितार: सञ्जयिष्येते सज्जयिष्यन्ते असञ्जयिष्येताम् असज्जयिष्यन्त व. सज्जयते स. सज्जयेत प. सज्जयताम् सज्जयेताम् ह्य, असज्जयत अ. अससज्जत प. सज्जयाञ्चके आ. सज्जयिषीष्ट श्व. सज्जयिता भ. सञ्जयिष्यते क्रि. असज्जयिष्यत कोजयन्तु कोज्यासुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy