SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) श्व कोजयिता भ. कोजयिष्यति क्रि. अकोजयिष्यत् व. कोजयते स. कोजयेत प. कोजयताम् ह्य. अकोजयत अ. अचूकुजत प. कोजयाञ्चक्रे आ. कोजयिषीष्ट श्व कोजयिता भ. कोजयिष्यते क्रि. अकोजयिष्यत अ. अचूखुजत् प. खोजयाञ्चकार आ. खोज्यात् व. खोजयिता भ. खोजयिष्यति क्रि. अखोजयिष्यत् व. खोजयते स. खोजयेत प. खोजयताम् ह्य. अखोजयत .अ. अचूखुजत प. खोजयाञ्चक्रे कोजयितारः कोजयिष्यन्ति अकोजयिष्यताम् अकोजयिष्यन् आत्मनेपद कोजयेते कोजयितारौ कोजयिष्यतः Jain Education International कोजयेयाताम् जम् अकोजयेताम् अचूकुजेताम् कोजयाञ्चक्राते १४१ खुजू (खुज्) स्तेये । व. खोजयति खोजयतः स. खोजयेत् खोजयेताम् प खोजयतु /खोजयतात् खोजयताम् हा. अखोजयत् अखोजयताम् कोजयितारौ कोजयिष्येते कोजयिषीयास्ताम् कोजयिषीरन् कोजयितार: कोजयिष्यन्ते अकोजयिष्येताम् अकोजयिष्यन्त परस्मैपद कोजयन्ते जन् कोजयन्ताम् अकोजयन्त अचूखुजताम् • खोजयाञ्चक्रतुः खोज्यास्ताम् खोजयितारौ खोजयिष्यतः अचूकुजन्त कोजयाञ्चक्रिरे खोजयन्ति खोजयेयुः खोजयन्तु अखोजयन् खोज्यासुः खोजयितारः खोजयिष्यन्ति अखोजयिष्यताम् अखोजयिष्यन् आत्मनेपद खोजयेते खोजयन्ते खोजयेयाताम् खोजयेरन् खोजयेताम् खोजयन्ताम् अखोजयेताम् अखोजयन्त अचूखुजेताम् खोजयाञ्चक्राते आ. खोजयिषीष्ट श्व. खोजयिता भ. खोजयिष्यते क्रि. अखोजयिष्यत अचूखुजन्त खोजयाञ्चक्रिरे व. अर्जयते स. अर्जयेत प. अर्जयताम् अचूखुजन् ह्य आर्जयत खोजयाञ्चक्रुः अ. आर्जिजत प. अर्जयाञ्चक्रे आ. अर्जयिषीष्ट श्व. अर्जयिता परस्मैपद व. अर्जयति अर्जयतः स. अर्जयेत् अर्जयेताम् प. अर्जयतु / अर्जयतात् अर्जयताम् ह्य. आर्जयत् आर्जयताम् अ. आर्जिजत् आर्जितम् प. अर्जयाञ्चकार आ. अर्ध्यात् श्व. अर्जयिता भ. अर्जयिष्यति क्रि. आर्जयिष्यत् १४२ अर्ज (अर्ज) अर्जने । भ. अर्जयिष्यते क्रि. आर्जयिष्यत खोजयिषीयास्ताम् खोजयिषीरन् खोजयितारौ खोजयितार: खोजयिष्येते खोजयिष्यन्ते अखोजयिष्येताम् अखोजयिष्यन्त For Private & Personal Use Only अर्जयन्ति अर्जयेयुः अर्जयन्तु आर्जयन् आर्जिजन् अर्जयाञ्चक्रुः अर्ज्यासुः अर्जयितारः अर्जयिष्यतः अर्जयिष्यन्ति आर्जयिष्यताम् आर्जयिष्यन् आत्मनेपद अर्जयेते अर्जयाञ्चक्रतुः अर्ज्यास्ताम् अर्जयितारौ अर्जयेयाताम् अर्जयेताम् आर्जयेताम् आर्जिजेताम् अर्जयाञ्चक्राते अर्जयाञ्चक्रिरे अर्जयिषीयास्ताम् अर्जयिषीरन् अर्जयितारः अर्जयिष्यन्ते आर्जयिष्यन्त अर्जयितारौ अर्जयिष्येते अर्जयन्ते अर्जयेरन् अर्जयन्ताम् आर्जयन्त आर्जिजन्त परस्मैपद व. सर्जयति सर्जयतः स. सर्जयेत् सर्जयेताम् प. सर्जयतु / सर्जयतात् सर्जयताम् आर्जयिष्येताम् १४३ सर्ज (सर्ज्) अर्जने । 67 सर्जयन्ति सर्जयेयुः सर्जयन्तु www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy