SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ धातुरत्नाकर द्वितीय भाग ह्य. असर्जयत् असर्जयताम् असर्जयन् अ. अससर्जत् अससर्जताम् अससर्जन् प. सर्जयाञ्चकार सर्जयाञ्चक्रतुः सर्जयाञ्चक्रुः आ. सात् सास्ताम् सासुः व. सर्जयिता सर्जयितारौ सर्जयितारः भ. सर्जयिष्यति सर्जयिष्यतः सर्जयिष्यन्ति क्रि. असर्जयिष्यत् असर्जयिष्यताम् असर्जयिष्यन् आत्मनेपद व. सर्जयते सर्जयेते सर्जयन्ते स. सर्जयेत सर्जयेयाताम् सर्जयेरन् प. सर्जयताम् सर्जयेताम् सर्जयन्ताम् ह्य. असर्जयत असर्जयेताम् असर्जयन्त अ. अससर्जत अससर्जेताम अससर्जन्त प. सर्जयाञ्चके सर्जयाञ्चक्राते सर्जयाश्चक्रिरे आ. सर्जयिषीष्ट सर्जयिषीयास्ताम् सर्जयिषीरन् श्व. सर्जयिता सर्जयितारौ सर्जयितारः भ. सर्जयिष्यते सर्जयिष्येते सर्जयिष्यन्ते क्रि. असर्जयिष्यत असर्जयिष्येताम् असर्जयिष्यन्त १४४ कर्ज (क) व्यथने। खर्जयन्तु प. कर्जयताम् कर्जयेताम् कर्जयन्ताम् ह्य. अकर्जयत अकर्जयेताम् अकर्जयन्त अ. अचकर्जत अचकर्जेताम् अचकर्जन्त प. कर्जयाञ्चक्रे कर्जयाञ्चक्राते कर्जयाञ्चक्रिरे आ. कर्जयिषीष्ट कर्जयिषीयास्ताम् कर्जयिषीरन् श्व. कर्जयिता कर्जयितारौ कर्जयितारः भ. कर्जयिष्यते कर्जयिष्येते कर्जयिष्यन्ते क्रि. अकर्जयिष्यत अकर्जयिष्येताम् अकर्जयिष्यन्त १४५ खर्ज (ख) मार्जने च। परस्मैपद व. खर्जयति खर्जयतः खर्जयन्ति स. खर्जयेत् खर्जयेताम् खर्जयेयुः प. खर्जयतु/खर्जयतात् खर्जयताम् ह्य. अखर्जयत् अखर्जयताम् अखर्जयन् अ. अचखर्जत् अचखर्जताम् अचखर्जन् प. खर्जयाञ्चकार खर्जयाञ्चक्रतुः खर्जयाञ्चक्रुः आ. खात् खास्ताम् खासुः श्व. खर्जयिता खर्जयितारौ खर्जयितारः भ. खर्जयिष्यति खर्जयिष्यतः खर्जयिष्यन्ति क्रि. अखर्जयिष्यत् अखर्जयिष्यताम् अखर्जयिष्यन् आत्मनेपद व. खर्जयते खर्जयेते खर्जयन्ते स. खर्जयेत खर्जयेयाताम् खर्जयेरन् प. खर्जयताम् खर्जयेताम् खर्जयन्ताम् ह्य. अखर्जयत अखर्जयेताम् अखर्जयन्त अ. अचखर्जत अचखर्जेताम् अचखर्जन्त प. खर्जयाञ्चके खर्जयाञ्चक्राते खर्जयाञ्चक्रिरे आ. खर्जयिषीष्ट खर्जयिषीयास्ताम् खर्जयिषीरन् श्व. खर्जयिता खर्जयितारौ खर्जयितारः भ. खर्जयिष्यते खर्जयिष्येते खर्जयिष्यन्ते क्रि. अखर्जयिष्यत अखर्जयिष्येताम अखर्जयिष्यन्त कर्जयन्ति कर्जयेयुः कर्जयन्तु अकर्जयन् अचकर्जन् परस्मैपद व. कर्जयति कर्जयतः स. कर्जयेत् कर्जयेताम् प. कर्जयतु/कर्जयतात् कर्जयताम् ह्य. अकर्जयत् अकर्जयताम् अ. अचकर्जत् अचकर्जताम् प. कर्जयाञ्चकार कर्जयाञ्चक्रतुः आ. कात् कास्ताम् श्व. कर्जयिता कर्जयितारौ भ. कर्जयिष्यति कर्जयिष्यतः क्रि. अकर्जयिष्यत् अकर्जयिष्यताम् आत्मनेपद व. कर्जयते कर्जयेते स. कर्जयत कर्जयेयाताम् कर्जयाञ्चक्रुः कासुः कर्जयितारः कर्जयिष्यन्ति अकर्जयिष्यन् कर्जयन्ते कर्जयेरन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy